________________
श्रीसप्तभङ्गीविंशिका - १४-१५
सम्मील्यैकमेव युगपदुभयरूपं मन्यते । ततश्च घटो श्यामो न वा ? सुवर्णमयो न वा ? अमदावादजचतुष्कोणो न वा ? भूमिस्थग्रीष्मऋतुजो न वा ? 'इत्येवमाकार: प्रश्नो यदा भवेत् तदा प्रज्ञापक एनं प्रश्नं 'घटो श्यामसुवर्णमयो न वा ? अमदावादजचतुष्कोणभूमिस्थग्रीष्मजो न वा ? ' इत्याकारं कल्पयित्वा 'स्यान्नास्त्येव श्यामसुवर्णमयः स्यादवाच्य एवे 'त्येतावदेवोत्तरं ददाति, एतावतैव प्रश्नकर्तुर्यथार्थ - बोधसम्भवात्, अन्यथाऽस्यापि भङ्गस्य बहुशो भेदापत्तेः ॥१४॥
८४
षण्णां भङ्गानां निरूपणानन्तरमधुना स्यादस्त्येव स्यान्नास्त्येव स्यादवाच्य एवेति चरमो भङ्गो निरूप्यते एकोऽशश्चेत्यादिना - एकोऽशश्च स्वरूपेण यौगपद्यमपेक्षितम् । एकोऽशः पररूपेण स्यादस्तिनास्त्यवाच्यकः ॥१५॥
अत्र चकारः समुच्चयार्थो भिन्नक्रमश्च । उत्तरार्धस्थैकोंश इति પ્રજ્ઞાપક આ પ્રશ્નને ઘડો શ્યામસુવર્ણમય છે? અમદાવાદીચોરસ ભૂમિસ્થग्रीष्मऋतु छे? खावा उसेजवाणी समने स्यान्नास्त्येव श्यामसुवर्णमयः, स्यादवाच्य एव खावो ४४वाज आये छे, अराडे खाटता જ જવાબથી પ્રશ્નકર્તાને યથાર્થ બોધ થઈ જાય છે. અને નહીંતર આના પણ પાર વિનાના ભંગ ઊભા થઈ શકે છે. ૧૪ છ ભંગના નિરૂપણ पछी हवे छेस्सो सातमो भंग... छे, नथी जने वाय्य... स्यादस्त्येवस्यान्नास्त्येव स्यादवाच्य एव निउपाय छे.
ગાથાર્થ : એક અંશ સ્વરૂપે વિવક્ષીએ, એક અંશ પરરૂપે विवक्षीने जने से अंश युगपद्द लय३ये विवक्षीखे त्यारे स्यादस्त्येवस्यान्नास्त्येव - स्यादवाच्य एव खेवो सातमो भंग भएावो.
એક પ્રયોજન એવું ઊભું થયું છે જે મૃત્મય ઘડાથી સરી શકે એવું છે, એક પ્રયોજન એવું ઊભું થયું છે જે શ્યામઘડાથી સરી શકે એવું છે. ને ત્રીજું એક પ્રયોજન એવું ઊભું થયું છે જે ભૂમિસ્થ ચોરસ घडाथी सरी राडे खेवुं छे. जावा जवसरे 'घडो मृन्मय छे ? श्याम छे ? ભૂમિસ્થ ચોરસ છે?” આવો પ્રશ્ન ઊભો થાય છે જેમાં એક ‘સ્વ’રૂપનો,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org