________________
९९
अवाच्यत्वस्यार्थविशेषोऽन्वेषणीयः कत्वात्, स्वरूपापेक्षाया एवापेक्ष्यत्वे तु नास्तित्वस्य नास्तित्वमेव, घटेऽधिकृते मृन्मयत्वाद्यपेक्षया नास्तित्वस्यासम्भवात् । ततश्च स्याकारस्यापेक्षान्तरेणैव विरुद्धधर्माक्षेपकत्वमिति स्थितम् । एवञ्च स्थिते तृतीयभङ्गघटकस्य स्यात्कारस्यायौगपद्यापेक्षस्य कथञ्चिद् वाच्यत्वस्याक्षेपेणैव चरितार्थत्वान्नावाच्यपदवाच्यत्वसिद्धिः । ततश्च सर्वपदवाच्यत्वाभावोऽनाबाध एव ।
अत्रेदमपि विचारणीयं - घटे घटपदवाच्यत्वं तु वर्तत एवेत्यविशेषेण सर्वपदवाच्यत्वाभावस्य कथनं त्वनुचितमेव । ततश्चास्य कश्चिदर्थविशेषो मन्तव्यः । स चैवमाभाति-यदा स्वद्रव्यादिग्राहकनयस्यार्पणा, तदाऽस्तित्वं ज्ञायते, तज्ज्ञापयितुं च स्यादस्त्येवेत्येव मस्ति'शब्दः प्रयुज्यते । यदा परद्रव्यादिग्राहकनयस्यार्पणा, तदा नास्तित्वं ज्ञायते, तज्ज्ञापयितुं च स्यानास्त्येवेत्येवं 'नास्ति'शब्दः प्रयुज्यते । यदा द्वयोर्नययोरर्पणा, तदा यज्ज्ञायते तज्ज्ञापयितुम'वाच्य 'शब्दः प्रयुज्यते । ततश्च यथाऽस्तिनास्तिशब्दौ मुख्यतया न घटं बोधयितुं प्रयुज्येते, अपि तु तत्तत्रयविषयभूते अस्तित्वनास्तित्वे बोधयितुमेव, एवं मवाच्य' शब्दोऽपि मुख्यतया न घटं बोधयितुं
તથા, આમાં આવું પણ વિચારવું જોઈએ કે, ઘટમાં ઘટપદવાચ્યત્વ તો છે જ. તેથી સીધે સીધો સર્વપદવાચ્યત્વાભાવ કહેવો તો યોગ્ય નથી જ. તો પછી આનો વિશેષ અર્થ હોવો જોઈએ. તે આવો જણાય છે. જ્યારે સ્વદ્રવ્યાદિગ્રાહક નયે જોવામાં આવે ત્યારે “અસ્તિત્વ ४९॥य छ ने मेने ४९॥4॥ माटे स्यादस्त्येव मेम. 'अस्ति' २०६ વપરાય છે. જયારે પારદ્રવ્યાદિગ્રાહક નયે જોવામાં આવે છે ત્યારે 'नास्तित्व' ४९॥य छे...ने मेने ४९॥ भाटे 'स्यान्नास्त्येव' मेम. 'नास्ति' श६ १५२१य छे. न्यारे मा बन्ने नयनी अपए। ७२वाम मावे છે ત્યારે જે દેખાય એને જણાવવા માટે પ્રવાસે શબ્દ વપરાય છે. भेटले भ, अस्ति-नास्ति १०६ भुज्यत्या घटने. ४॥१॥ भाटे नथी, ५९ અસ્તિત્વ-નાસ્તિત્વને જણાવવા માટે છે, એમ અવાગે શબ્દ સર્વપદવાચ્યવાભાવને જે જણાવે છે તે મુખ્યતયા ઘટ અંગે નથી, પણ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org