Book Title: Saptabhangivinshika
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 118
________________ सर्वपदवाच्यत्वाभावः अनन्तपदार्थसाधारणं तत्त्वेकमेवानन्तपदार्थानां वाचकमतस्तत्पदं पदसामान्यमेव । तद्वाच्यत्वं त्वेतेष्वनन्तगुणत्वेनोक्तेष्वनन्तपदार्थेध्वस्त्येवेति म् तेषु सर्वपदवाच्यात्वाभावोऽपि त्वनभिलाप्यपदवाच्यत्वमेव । स्यादेवं-यमुद्दिश्य सप्तभङ्गी प्रवृत्ता स पदार्थो घटो वा भवतु पटो वा, तृतीयभङ्गस्तु स्यादवाच्य एवेत्येव । अतः सप्तभङ्गीविषयभूतानां तृतीयभङ्गगतानां घट-पटादीनां सर्वेषां वाचकत्वेन तृतीयभङ्गगतस्यावाच्यपदस्यापि पदसामान्यत्वमेव, तद्वाच्यत्वं तु तेष्वेव घटपटादिषु वर्तते । अतोऽस्यावाच्यपदस्यानभिलाप्यपदसमानार्थकत्वमेवेति । अहो विस्मरणशीलताऽऽयुष्मतः, अनंतानंतपदार्थेषु स्थितमनभिलाप्यपदवाच्यत्वं बोधयत्यनभिलाप्येतिपदं, केवलं पदविशेषवाच्यत्वस्याभावादेवानाभिलाप्यत्वमुच्यते, तृतीयभङ्गे तु न केवलं पदविशेषवाच्यत्वाभाव एवापि तु पदसामान्यवाच्यत्वाभावोऽप्यतः प्रस्तुतमवाच्यपदं तु सर्वपदवाच्यत्वाभावमेव बोधयति, इत्यादिपूर्वमुक्तं यद्विस्मरसि । छ, भाटे अनभिलाप्य ५४थी मे १५पाय जने छ... मने तेथी मे मनंतानंत पार्थोभा अनभिलाप्यपदवाच्यत्व ४९॥य छ, ५४सर्वपदवाच्यत्वाभाव नही. શંકા- એમ તો સપ્તભંગીના ત્રીજા ભંગમાં, ચાહે ઘટ હોય કે ચાહે પટ હોય બધા માટે થોડવા પ્રવ એ જ જવાબ હોય છે. એટલે કે અવળે એ પણ પદસામાન્ય છે ને તવાચ્યતા ઘટ-પટ વગેરેમાં छ... भाटे मे ५९ अनभिलाप्य पहने समानार्थ नहीं? समाधान- अरे मल मामी में प्रयुं ने अनभिलाप्य ५६ તો મનમનાથપદ્રવીત્વ એ અનંતાનંત પદાર્થોમાં હોવું જણાવે છે. માત્ર પદવિશેષવાચ્યવાભાવ હોવાથી જ મનમતાપ્ય કહેવાય છે. જ્યારે પ્રસ્તુત નવા પદ તો સર્વપદવાણ્યત્વાભાવને જણાવે છે. એટલે કે પદવિશેષવાચ્યત્વાભાવ તો છે જ, પદસામાન્યવાચ્યત્વાભાવ પણ છે જ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180