________________
सर्वपदवाच्यत्वाभावः अनन्तपदार्थसाधारणं तत्त्वेकमेवानन्तपदार्थानां वाचकमतस्तत्पदं पदसामान्यमेव । तद्वाच्यत्वं त्वेतेष्वनन्तगुणत्वेनोक्तेष्वनन्तपदार्थेध्वस्त्येवेति म् तेषु सर्वपदवाच्यात्वाभावोऽपि त्वनभिलाप्यपदवाच्यत्वमेव ।
स्यादेवं-यमुद्दिश्य सप्तभङ्गी प्रवृत्ता स पदार्थो घटो वा भवतु पटो वा, तृतीयभङ्गस्तु स्यादवाच्य एवेत्येव । अतः सप्तभङ्गीविषयभूतानां तृतीयभङ्गगतानां घट-पटादीनां सर्वेषां वाचकत्वेन तृतीयभङ्गगतस्यावाच्यपदस्यापि पदसामान्यत्वमेव, तद्वाच्यत्वं तु तेष्वेव घटपटादिषु वर्तते । अतोऽस्यावाच्यपदस्यानभिलाप्यपदसमानार्थकत्वमेवेति । अहो विस्मरणशीलताऽऽयुष्मतः, अनंतानंतपदार्थेषु स्थितमनभिलाप्यपदवाच्यत्वं बोधयत्यनभिलाप्येतिपदं, केवलं पदविशेषवाच्यत्वस्याभावादेवानाभिलाप्यत्वमुच्यते, तृतीयभङ्गे तु न केवलं पदविशेषवाच्यत्वाभाव एवापि तु पदसामान्यवाच्यत्वाभावोऽप्यतः प्रस्तुतमवाच्यपदं तु सर्वपदवाच्यत्वाभावमेव बोधयति, इत्यादिपूर्वमुक्तं यद्विस्मरसि ।
छ, भाटे अनभिलाप्य ५४थी मे १५पाय जने छ... मने तेथी मे मनंतानंत पार्थोभा अनभिलाप्यपदवाच्यत्व ४९॥य छ, ५४सर्वपदवाच्यत्वाभाव नही.
શંકા- એમ તો સપ્તભંગીના ત્રીજા ભંગમાં, ચાહે ઘટ હોય કે ચાહે પટ હોય બધા માટે થોડવા પ્રવ એ જ જવાબ હોય છે. એટલે કે અવળે એ પણ પદસામાન્ય છે ને તવાચ્યતા ઘટ-પટ વગેરેમાં छ... भाटे मे ५९ अनभिलाप्य पहने समानार्थ नहीं?
समाधान- अरे मल मामी में प्रयुं ने अनभिलाप्य ५६ તો મનમનાથપદ્રવીત્વ એ અનંતાનંત પદાર્થોમાં હોવું જણાવે છે. માત્ર પદવિશેષવાચ્યવાભાવ હોવાથી જ મનમતાપ્ય કહેવાય છે. જ્યારે પ્રસ્તુત નવા પદ તો સર્વપદવાણ્યત્વાભાવને જણાવે છે. એટલે કે પદવિશેષવાચ્યત્વાભાવ તો છે જ, પદસામાન્યવાચ્યત્વાભાવ પણ છે જ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org