________________
९४
श्रीसप्तभङ्गीविंशिका-१५ न च वक्तव्यं सप्तभङ्गीविषयभूतेषु घटादिषु तृतीयभङ्गविचारणायां सत्यां पदसामान्यवाच्यत्वाभावोऽतश्च सर्वपदवाच्यत्वाभावोऽपि किमिति कथ्यते, अवाच्यपदवाच्यत्वस्य सत्त्वादिति, तस्याप्यसत्त्वादेव । तस्याप्यसत्त्वेऽवाच्यपदेन घटादेरुल्लेखोऽपि न स्यादेवेति चेत् ? न स्यादेव, कः किमाहात्र ? ननु स्यादवाच्यः कः ? ननु किमत्र प्रष्टव्यम् ? यं घटादिकमुद्दिश्य सप्तभङ्गी प्रवृत्ता स घटादिरेव । नन्वनभिलाप्यः कः? ते एवाभिलाप्यभिन्नत्वेनोक्ता अनन्तानन्तपदार्था इति चेत् ? सत्यं, यद्येवमनन्तानन्तपदार्थानामनभिलाप्यपदेनोल्लेखो भवति, तर्हि घटादेरवाच्यपदेनोल्लेखः किं न स्यादिति चेत् ? न, घटादे'घटादि 'पदेनैवोल्लिखितत्वेना वाच्य' पदोल्लिखितत्वस्यानावश्यकत्वात् । तथापि घटस्या वाच्य पदेनाप्युल्लेखस्य स्वीकारेऽप्यन
शंड- ५९, घाम अवाच्यपदवाच्यत्व तो छ ४, ५७ी ५६સામાન્ય વાચ્યવાભાવ કેમ કહો છો?
समाधान- न, अवाच्यपदवाच्यत्व ५९ छ ४ नही...
શંકા- જો એ ન હોય, તો તો ઘટાદિનો મવાળ પદથી ઉલ્લેખ પણ ન જ થવો જોઈએ.
समाधान- ते नथी. ४ थतो. ने...ओहो. युं 3 अवाच्य ५६थी ઘટાદિનો ઉલ્લેખ થાય છે?
शं- स्यादवाच्य ओए। छ?
સમાધાન- કેમ આવો પ્રશ્ન કરો છો? જે ઘટાદિ અંગે સપ્તભંગી પ્રવર્તી રહી છે, તે ઘટાદિ જ.
शंडी- अनभिलाप्य ओए। छ? સમાધાન- એ જ અભિલાપ્યભિન્ન અનંતાનંત પદાર્થો...
શંકા- બરાબર....જો આ અનંતાનંત પદાર્થોને નમતાપ્ય પદથી ઉલ્લેખ થાય છે, તો ઘટાદિનો નવી પદથી ઉલ્લેખ કેમ ન થાય?
સમાધાન- ઘટાદિનો “ઘટાદિ'પદથી જ ઉલ્લેખ થઈ જાય છે,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org