________________
पञ्चमो भङ्गः
दानस्यानुचितत्वात् असम्मील्यैवोत्तरस्य देयत्वात्स्यादस्त्येव स्यान्नास्त्येवेति चतुर्थो भङ्ग एव श्रेयान् । एवञ्च समाप्तोऽयं चतुर्थो भङ्गः ॥ १२ ॥ अधुना स्यादस्त्येव स्यादवाच्य एवेत्यवसरप्राप्तं पञ्चमं भङ्गभिधातुमाह एकश इत्यादि
एकोऽशश्च स्वरूपेण यौगपद्यमपेक्षितम् । स्यादस्ति स्यादवाच्यश्च भङ्गकः पञ्चमो मतः ॥ १३ ॥
अत्र चकारः समुच्चयार्थो भिन्नक्रमश्च । यौगपद्यमित्यनन्तरं तदन्वयः । अपेक्षितमिति - विवक्षितमित्यर्थः । समुदायार्थस्त्वयं
८१
एकं मृन्मयघटसाध्यमन्यत्त्वमदावादजचतुष्कोणघटसाध्यमित्येवं द्वे प्रयोजने यदोत्थिते तदा 'घटो मृन्मयो न वा ? अमदावादजचतुष्कोणो न वा ? ' इति प्रश्न उत्तिष्ठति, यत्रैकः स्वरूपस्य पृथगुलेखोऽन्यश्च स्व- पररूपं सम्मील्य युगपदुल्लेखो वर्तते । अतः प्रज्ञापकः 'स्यादस्त्येव मृन्मयः स्यादवाच्य एवेत्युत्तरं ददाति ।
હોવાથી જવાબમાં ચોથો ‘છે અને નથી’ એવો ભંગ મળે છે, એ નિઃશંક छे. ॥१२॥
हवे पांयमो लंग... छे भने सवाय्य... स्यादस्त्येव स्यादवाच्य एव... खेनुं नि३पए। अरे छे
ગાથાર્થ : એક અંશની સ્વરૂપે વિવક્ષા હોય, એક અંશની युगपत् उभयये विवक्षा होय त्यारे स्यान्नास्त्येव स्यादवाच्य एव जेवो પાંચમો ભંગ મળે છે.
એક પ્રયોજન એવું ઊભું થયું છે કે જે મૃન્મયઘડાથી સરી શકે એવું છે ને એક પ્રયોજન એવું ઊભું થયું છે કે જે અમદાવાદી ચોરસ ઘડાથી સરી શકે એવું છે.. એટલે ઘડો મૃન્મય છે? ચોરસ અમદાવાદી છે?' આવો પ્રશ્ન ઊભો થાય છે જેમાં એક ‘સ્વ’રૂપનો સ્વતંત્ર ઉલ્લેખ છે ને બીજો સ્વ-૫૨રૂપનો ભેગો-યુગપત્ ઉલ્લેખ છે. એટલે પ્રજ્ઞાપક स्यादस्त्येव मृन्मयः स्यादवाच्य एव खेवो भवाज जाये छे, हे स्पष्ट छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org