________________
श्रीसप्तभङ्गीविंशिका-६ तृतीयस्तु भवेद्भङ्गो युगपत्स्यादवाच्य हि । स्वस्य परस्य धर्मांश्चापेक्ष्य जिज्ञासितं यदा ॥६॥
अत्र हिरेवकारार्थो ज्ञेयः । ततश्च-स्वस्य परस्य च धर्मान् युगपदपेक्ष्य यदा जिज्ञासितं भवेत् (तदा) स्यादवाच्य एवेति तृतीयो भङ्ग इत्यन्वयः । अयमत्रार्थः
___ यदा प्रश्ने 'स्व'रूपस्य 'पर'रूपस्य चोल्लेखो वर्तते, उत्तरं तु युगपदेकेनैव शब्देन देयं भवेत्तदा स्यादवाच्य एवेत्यस्य तृतीयस्य भङ्गस्यावकाशः ।
____अस्य भङ्गस्य स्पष्टीकरणार्थं पदार्थस्वरूपस्य सम्यग्बोध आवश्यकः । अतः पूर्वं पदार्थस्वरूपमेव विचार्यते । यो यस्तस्मिंस्तत्त्वमिति नियमाद् मृन्मयरक्तवृत्ते घटे मृन्मयत्वं, रक्तत्वं वृत्तत्वञ्च वर्तत इति ज्ञायते । द्रव्य ईदृशाश्च ये केऽपि धर्मा वर्तन्ते ते सर्वेऽपि तस्य पर्याया उच्यन्ते । सहभावी धर्मो गुणः, क्रमभावी धर्मो पर्याय
___ 34. ad. ci... स्यादवाच्य एव.... स्यात् सवाय ४ छ. अनु नि३५९४३ छ -
ગાથાર્થ : જ્યારે સ્વધર્મો અને પરધર્મોની અપેક્ષા રાખીને યુગપતું એક જ શબ્દથી જવાબ મેળવવાની જિજ્ઞાસા હોય છે ત્યારે स्यादवाच्य एव मेवो त्री. मंग भणे छे.
यारे 'स्व'३५ अने '५२'३५... ॥ बन्नेन। जो प्रश्र હોય અને એક સાથે એક જ શબ્દથી જવાબ આપવાનો હોય... ત્યારે આ ત્રીજો ભંગ આવે છે.
આ ત્રીજા ભંગને સમજતાં પહેલાં પદાર્થના સ્વરૂપનો બરાબર પરિચય કરી લઈએ.
यो यस्तस्मिंस्तत्त्वम्.... हे, हे होय तमा तपशु छोय... भ3 घडो भृन्मय छ, २७ छ, वृत्त छ... तो घामा भृन्मयत्व छ, २ऽतत्व(२७ ) , वृत्तत्व (=वृत्तust२.) छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org