________________
प्रमैयबोधिनी टोमा दद ७ लू० १ नैरयिताणामुच्छ्वासनिश्वासनिरूपणम् सातिरेक सप्तपक्षरित्यर्थः, यावत्-माहेन्द्र देवाः आनन्ति वा, प्राणन्ति था, उच्छन सन्ति वा, निःश्वसन्ति बा,माहेन्द्रदेवानां सातिरेफसप्तसागरोपमायुष्कत्वात् सातिरेकसप्तपक्षान् उच्छवासनिःश्वासविरहकालः प्रतिपादितः, गौतमः पृच्छति-'मलोगदेवाणं भंते ! केवइकालस्स आणमंति वा जाय नीससंति वा ?' हे भदन्त ! ब्रह्मलोकदेवाः खल कियत्कालस्य कियताकाले नेत्यर्थः, आनन्ति वा, यावत्-प्राणन्ति वा, उच्छवसन्ति वा, निःश्वसन्ति वा ? भगवान् आह-'गोयमा । हे गौतम ! 'जहण्णेणं सतण्डं पक्खाणं उक्को सेणं दसहं पक्खाणं जाव नीससंति वा जघन्येन सप्तानां पक्षाणां सप्तभिः परित्यर्थः, उत्कुष्टेन दशानां पक्षाणां दशभिः पक्षरित्यर्थः, ब्रह्मलोकदेवानामुत्कृष्टेन दशसागरोपमायुष्कत्वात् दशपक्षान् उच्छ्वा सनिःश्वासविरहकाल उक्तः, गौतमः पृच्छति-'लंतगदेवाणं भंते ! केवइकाळस्म आणमंति वा जाव नीससंति वा ?' हे भदन्त ! लान्तकदेवाः खलु कियत्कालस्थ-क्रियताकालेनेत्यर्थः, आनन्ति वा, यावत्-प्राणन्ति वा, उच्छ्वसन्ति, निःश्वसन्ति वा ?' भगवान् आह-'गोयमा ! हे गौतम ! 'जहण्णेणं दसण्हं पक्खाणं उक्कोसेणं चउदसण्हं पक्खाणं जाव नीससंति वा' । श्रीगौतम-हे भगवन् ! ब्रह्मलोक कल्प के देव कितने पक्षों में उच्छ्वासनिश्वास लेते हैं ?
श्रीभगवान्-हे गौतम ! जघन्य सात पक्षों लें, उत्कृष्ट दस पक्षों में उच्छ. चास-निश्वास लेते हैं । ब्रह्मलोक कल्प के देवों की उत्कृष्ट स्थिति दस सागरोपम की है, अतः उनके उच्छ्वास निश्वास का विरह काल दस पक्षों का कहा गया है।
श्रीगौतमस्वानी-है भगवन् ! लान्तक कल्प के देव कितने काल के पश्चात् उच्छ्वास-निश्वास लेते हैं ?
श्रीभगवान्-हे गौतम ! जघन्य दस पक्षों के और उत्कृष्ट चौदह पक्षों के पश्चात् उच्छ्वास-निश्वास लेते हैं । लान्तक देवों की उत्कृष्ट स्थिति चौदह
શ્રી ગૌતમસ્વામી –હે ભગવન્ ! બ્રહ્મલેક ક૯૫ના દેવ કેટલા પક્ષમાં ઉચ્છવાસનિશ્વાસ લે છે?
શ્રી ભગવાન - ગૌતમ ! જઘન્ય સાત પક્ષેમા, ઉત્કૃષ્ટ દશ પમાં ઉચ્છવાસનિશ્વાસ લે છે. બ્રહ્મલેક કલ્પના દેવેની ઉત્કૃષ્ટ સ્થિતિ દશ સાગરોપમની છે, તેથી તેમના ઉચ્છવાસ-નિશ્વાસન વિરહ કાલ દશ પક્ષોને કહેલા છે. - શ્રી ગૌતમસ્વામી –હે ભગવન્! લાન્તક કલ્પના દેવ કેટલા કાળ પછી ઉચશ્વાસ નિશ્વાસ લે છે?
શ્રી ભગવાન હે ગૌતમ જઘન્ય દશ પના અને ઉત્કૃષ્ટ ચૌદ પક્ષના પછી ઉશ્વાસ-નિશ્વાસ લે છે લાન્તક દેવેની ઉત્કૃષ્ટ સ્થિતિ ચૌદ સાગરોપમની છે, તેથી તેમના ઉચ્છવાસ-નિશ્વાસના વિરહને કાળી ચૌદ પક્ષ કહેલ છે.