________________
प्रमैयबोधिनी टीका पद ७ सू.० १ नैरयिकाणासुच्छ्वासनिश्वासनिरूपणम् खलु क्रियकालस्य-क्रियताकाले नेत्यर्थः, आनन्ति वा यावत्-प्रागन्ति वा, उच्छ्वसन्ति वा; निःश्वसन्ति वा ? भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णेणं मुहत्तपुहुत्तस्स, उक्कोसेणं दोण्हं पक्खाण जाव नीससंति वा' जयन्येन मुहूर्तपृथवत्वस्य-मुहूर्तपृथक्त्वेनेत्यर्थः उत्कृष्टेन द्वयोः पक्षयोः द्वाभ्यां पक्षाभ्यामित्याशयः, सौधर्मदेवा यावत्-आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति चा, निःश्वसन्ति वा, सौधर्मदेवानां द्वि सागरोपमायुष्कत्वात् उत्कृष्टेन पक्षद्वयमुच्छ्वासनिःश्वासविरहकालः प्रतिपादितः, गौतमः पृच्छति 'ईसाणगदेवाणं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ?' हे भदन्त ! ईशानमदेवाः खलु कियत्कालस्य कियता काले नेत्यर्थः, आनन्ति वा बावत्-प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा ? भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णेणं सातिरेगस्ल मुहुत्त हुत्तस्स, उक्कोसेणं सातिरेगाणं दोण्ह पक्खाणं जाव नीससंति वा' जघन्येन सातिरेकस्य मुहूर्तपृथक्त्वस्य सातिरेकमुहूर्त पृथक्त्वेन, उत्कृष्टेन सातिरेकयोः द्वयोः पक्षयोः सातिरेकपक्षद्वये नेत्यर्थः ईशानदेवा यावत्-आनन्ति वा, पाणन्ति का, उच्छ्न सन्ति बा, निःश्वसन्ति वा, ईशानदेवानां सातिरेक
श्रीभगवान्-हे गौतम ! जघन्य मुहर्त पृथक्त्व और उत्कृष्ट दो पक्षों के बाद उच्छ्वास-निश्वास लेते हैं। सौधर्म कल्प के देवों की उत्कृष्ट स्थिति दो सागरोपम की हैं, अतः उनके उच्छ्वास-निश्वास का विरह काल दो पक्ष कहा है। - श्रीगौतम-हे भगवन् ! ईशानकल्प के देव कितने काल में उच्छ्वासनिश्वास लेते हैं ? ___ श्रीभगवान-हे गौतम ! जघन्य सातिरेक अर्थात् किंचित् अधिक मुहूर्त पृथक्त्व में और उत्कृष्ट सातिरेक दो पक्षों में उच्छ्चाल-निश्वास लेते हैं ? ईशान कल्प के देवों की आयु लातिरेक दो सागरोपम की है, अत: उनके उच्छ्चास-निश्वास के विरह का काल सातिरेक दो पक्ष कहा गया है।
श्रीगीतमस्वामी-हे भगवन् ! सनत्कुमार कल्प के देव कितने काल में . શ્રી ભગવાન –હે ગૌતમ! જઘન્ય મુહૂર્ત પૃથકત્વ અને ઉત્કૃષ્ટ બે પક્ષના પછી ઉચ્છવાસ-નિશ્વાસ લે છે. સીધર્મ કપના દેવાની ઉત્કૃષ્ટ સ્થિતિ બે સાગરોપમની છે, તેથી તેમના ઉચ્છવાસ–નિશ્વાસનો વિરહ કાળે બે પક્ષ કર્યો છે. .
શ્રી ગૌતમમી હે ભગવન્! ઈશાન કલ્પના દેવ કેટલા કાળમાં ઉચ્છવાસ નિશ્વાસ લે છે?
શ્રી ભગવાન –હે ગૌતમ ! જઘન્ય સાતિરેક અર્થાત કિ ચિત્ અધિક મુહૂર્ત પૃથ. કત્વમાં અને ઉત્કૃષ્ટ સાતિરેક બે પક્ષેમાં ઉશ્વાસ-નિવાસ લે છે. ઈશાન કલ્પના દેવોનું આયુ સાતિરેક બે સાગરોપમનું છે, તેથી તેમના ઉછુવાસ-નિવાસને વિરહ કાલ સાતિફેક બે પક્ષ કહેલ છે.
શ્રી ગૌતમસ્વામી –હે ભગવન્! સનત્કાર કલ્પના દેવ કેટલા કાળમાં અર્થાત્