________________
प्रवापनाम वसन्ति वा, निःश्वसन्ति वा, तथा च देणु यो देशो यावान गहायुको गति, स तावान् सुखी भवति सुखिनाञ्च यथोत्तरं महान् उच्छ्वासनिःश्वास क्रियाविरहकालो बोध्या, उन्छ्घासनिश्वास क्रियाया दुःखरूपत्वात् , एवञ्च यथायथाऽऽयुपः सागरोपमवृद्धिर्भवति तथातथा उच्छ्वासनिश्वास क्रियाविरहकालप्रमाणस्यापि पक्षवृदिरवसे या, इत्यभिप्रायेण गौतमः पृच्छति-'वेमाणियाणं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ?' हे भदन्त ! वैमानिकाः खलु कियत्कालस्य-कियता काले नेत्यर्थः आनन्ति वा यावत्-प्राणन्ति वा, उच्छ्. वसन्ति वा, निःश्वसन्ति वा ? भगवान् आह-'गोयमा !' हे गौतम ! 'जेहपणेणं मुहुत्तपुहु. तस्स, उक्कोसेणं तेत्तीसाए पक्खाणं जाव नीससंति वा' जयन्येन मुहूर्तपृथक्त्वस्य-मुहूर्तपृथक्त्वेनेत्यर्थः, उत्कृष्टेन त्रयस्त्रिंशतः-पक्षाणाम्-त्रयस्त्रिंशता पक्षैरितिभावः, वैमानिकाः यावत् आनन्ति वा, प्राणन्ति बा, उच्छ्वसन्ति बा, निःश्वसन्ति वा, वैमानिकदेवानामुत्कृप्टेन त्रयस्त्रिंशत्सागरोपमायुप्कत्सात् त्रयस्त्रिंशत् पक्षाभिधानं बोध्यम् , गौतमः पृच्छति- मोहम्मदेवाणं भंते ! केवइकालस्स आणमंति वा, जाय नीससंति वा ?' हे भदन्त ! सौधर्मदेवाः ही अधिक होता है, क्योंकि उच्छ्वास-निश्वान की क्रिया दुःख रूप है । इस प्रकार जैसे-जैसे आयु के सागरोपम की वृद्धि होती है, उतने-उतने श्वासो‘च्छ्वास के विरह के पक्षों में भी वृद्धि होती जाती है।
इस अभिप्राय से श्रीगौतमस्वामी प्रश्न करते हैं-हे भगवन् ! वैमानिक देव कितने काल में उच्छ्वास-निश्वास लेते हैं ?
श्रीभगवान्-हे गौतम ! जघन्य मुहर्तथरत्व में और उत्कृष्ट तेतीस पखबाडों में वैमानिक देव उच्छ्वास-निश्वास लेते हैं, क्योंकि वैमानिकों की उत्कृष्ट स्थिति तेतीस सागरोपम की हैं, अतएव उनके उच्छ्वास-निश्वास के विरह का काल भी तेतीस पक्ष कहा गया है। -- श्रीगौतम-हे भगवन् ! सौधर्मकल्प के देव कितने काल के पश्चात् उच्छ. वास-निश्वास लेते हैं ? નિશ્વાસની ક્રિયા દુ ખ રૂ૫ છે. એ રીતે જેમ જેમ અણુના સાગરોપમની વૃદ્ધિ થાય છે. તેટલા તેટલા શ્વાસેચ્છવાસ વિરહના પક્ષેમાં પણ વૃદ્ધિ થાય છે.
આ અભિપ્રાયથી શ્રી ગૌતમ પ્રશ્ન કરે છે- હે ભગવન્ ! વિમાનિક દેવ કેટલા કાળમાં ઉચ્છવાસ–નિશ્વાસ લે છે?
શ્રી ભગવાન -હે ગૌતમ જઘન્ય મુહુર્ત પૃથકત્વમાં અને ઉત્કૃષ્ટ તેત્રીસ પખવા. કીયામાં વિમાનિક દેવ ઉચ્છવાસ-નિશ્વાસ લે છે, કેમકે વિમાનિકેની ઉત્કૃષ્ટ સ્થિતિ તેત્રીસ સાગરોપમની છે, તેથી જ તેમના ઉછુવાસ-નિશ્વાસના વિરહને કાળ પણ તેત્રીસ પક્ષકહેલો છે.
શ્રી ગૌતમસ્વામી - હે ભગવદ્ ! સૌધર્મ કલ્પના દેવ કેટલા કાળ પછી ઉચ્ચાસ નિશ્વાસ લે છે ?