________________
प्रशापनासत्र उच्छ्वासनिःश्वासक्रियाविरहकालो भीि, अमुरकुमाराणाञ्चोत्कृप्टेन स्थिति सातिरेक सागरोपमं वर्तते अतएवोक्तम् भगवता सातिरेकस्य पक्षरय' इति, श्रीगौतमः पृच्छति'नागकुमाराणं भंते ! केवइकालस्स आणमंति वा, पाणमंति वा उससंति वा, नीति वा?' हे भदन्त ! नागकुमाराः खलु कियरकालस्य कियता कालेन, आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसंति वा ? भगवान् आह-गोवमा ! हे गौतम ! 'जहणेणं सत्ताई थोवाणं उकोसेणं मुहुत्त हुत्तस्स' जघन्येन समानां स्तोकानाम्-सप्तमिः स्तोकैरित्ययः, उत्कृण्टेन मुहूर्तपृथक्त्वस्य-मुहूर्तपृथक्त्वेन मुहर्तपृथकत्वादृर्व नागशुमाराः आनन्ति वा प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा, ‘एवं जाय थणियकुमाराणं' एवम् नागकुमारवदेव, यावद -सुवर्णकुमाराः अग्जिकुमाराः, विद्युत्कुमाराः, उदधिकुमाराः द्वीपकुमाराः, दिक्कमाराः पवनकुमाराः स्तनितकुमारा अपि जघन्येन सप्तभिः स्तोकैः उत्कृप्टेन मुहूर्तपृयवत्पेन आनन्ति प्राणन्ति उच्छ्वसन्ति निःश्वसन्ति, गौतमः पृच्छति 'पुढ विकाइयाणं भंते ! केवतिकालस्स आणमंति वा, जाव नीससंति वा ?' हे भदन्त ! पृथिवीकायिकाः खलु कियत्कालस्य-किय. ताकालेनेत्यर्थः आनन्ति वा, यावत् प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा ? भगवान्
गौतम-हे भगवन् ! नागकुमार कितने काल मे उच्छ्वास निश्वास लेते हैं ?
भगवान्-हे गौतम ! जघन्य सात स्तोकों में और उत्कृष्ट मुहर्त पृथक्त्व में अर्थात दो मुहर्त से लेकर नौ मुहूर्त के अनन्तर उच्छवास-निश्वास लेते हैं। नागकुमारों के ही समान सुवर्णकुमार, अग्निकुमार, विद्युत्कुमार, उदधिः कुमार, द्वीपकुमार, दिशाकुमार, पवनकुमार, और स्तनितकुमार भी जघन्य सात स्तोकों में और उत्कृष्ट मुहर्त पृथक्त्व में उच्छ्वास-निश्वास लेते हैं। - गौतम-हे भगवन् ! पृथिव्यादिक जीव कितने काल के बाद उच्छ्वासनिश्वास लेते हैं ? - भगवान्-हे गौतम ! विमात्रा-विषम मात्रा के वे उच्छवास-निश्वास लेते हैं अर्थात् उनके उच्छ्रवास, निश्वास के विरह का कोई काल नियत नहीं हैं।
શ્રી ગૌતમસ્વામી - હે ભગવદ્ ! નાગકુમાર કેટલા કાળમાં ઉચ્છવાસ-નિશ્વાસ લે છે ?
શ્રી ભગવાન – ગૌતમ ! જઘન્ય સાત સ્તકે માં અને ઉત્કૃષ્ટ સુહૂર્ત પૃથકતવમાં અર્થાત્ બે મુહૂર્તથી લઈને નવમુહૂર્તના અનન્તર ઉચ્છવાસ-નિવાસ લે છે. નાગકુમારોની સમાજસુવર્ણકુમાર, બગ્નિકુમાર, વિદ્યુકુમાર, ઉદધિકુમાર, દ્વીપકુમાર, દિકુમાર, પવનકુમાર અને સ્વનિતકુમાર પણ જઘન્ય સાત તેમાં અને ઉત્કૃષ્ટ મુહૂર્ત પૃથકત્વમાં ઉછુવાસ નિશ્વાસ લે છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! પૃથ્વીકાયિક જીવ કેટલા સમય પછી ઉચ્છવાસ નિશ્વાસ લે છે?
શ્રી ભગવાન હે ગૌતમ 1 વિમાત્રા-વિષમમાત્રાથી તેઓ ઉચ્છવાસ–નિશ્વાસ લે છે અર્થાત્ તેમના ઉશ્વાસ–નિશ્વાસના વિરહને કઈ કાળ નિયત નથી, પૃથ્વીકાયિકેની જેમ