Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
न्यायविनिषिधर पो
Rek
दुपलम्भकारणावैगुण्येऽपि संयोगो नोपलभ्यते " [
] इति । तस्मादेषं धर्मत्वादेव संयोगादेः प्रदेशवृत्तित्वं न 'व्याप्यस्य प्रदेशवस्वात् । तद्वचनस्यापीति चेत्; न; तद्धर्मणः संयोगस्यैव बौद्धं प्रत्यसिद्धत्वेन त्वानुपपतेः । अप्रसिद्धोऽपि परप्रसिद्धेन येते व वाय-वधा सम्म निर्विकल्पकेन ज्ञानेन तदेव सविकल्पकं ज्ञानमात्मसर्श कथञ्चिदुत्पादितं कथश्चिमेत्यभिन्नस्यैशंशः परिकरूप्यते तथा संयोगाद्याधरस्यापीत्यदुष्टं संयोगादेः प्रदेशवृत्तित्त्रम्" [ इति
चेत्; न; वैषम्यादुपन्यासस्य । न हि विकल्पज्ञानम् एकान्तेनाभिन्नमेत्र, सरशेतरस्वभावयो: - तदर्थान्तरत्वाभावानभ्युपगमात् । सदनर्थान्तरत्थे तु कथं ताभ्यामन्योन्यभेदिभ्यामभित्र earance १ येनोच्यते- 'अभिन्नस्यैव' इति । न वावयविन्यपि कथविद् भेदवत्येव १० संयोगादेः प्रवेशवृत्तित्वम्, 'संयोगस्येय' इत्यादिविरोधाद्, अनेकान्तवादोपाश्रयप्रसङ्गाच्च । बौद्ध स्थापि senre deveङ्ग इति चेत् ? * एवमाह-'न' इति ! " चित्रप्रतिभासाप्येकैव बुद्धि : " [ro वार्तिकाल० २१२१९] इति वचनात् । क इदानीं जैनासस्ये विशेष इति चेत् ? न; पर्यन्ते तस्यापि तेन निराकरणात् "अविभागोऽपि बुद्ध्यात्मा" [प्र० वा० २।३५४] इत्यादिवचनात् । न संयोगान्तेन स्वमायादेव प्रदेशवृतित्वं चलनस्य, अपि तु व्याप्य१५ भेदादेव इति न सन्दिग्धो व्यतिरेकः तत्रियस्यैष भावात् । तस्मादुपपन्नमेतत्-नैकोऽवयवी चलाचरत्वान अन्यथा तदयोगादिति ।
३७०
।
i
I
"तथा, 'आसामावृतखात्' इति च नन्विदम् अश्यन्देव सिनेषु नात्रयविनि तस्मादसिद्धमिति चेत् अक्ष्यविनि तर्हि किम् ? आवरणमेवेति चेत्; न; मनामध्यदर्शनप्रसङ्गात् । 'अनावरण मेष' इत्यपि न युक्तम्; अविकलस्य दर्शनापत्तेः अविकल एक सर २० इति चेत्; न; तथानुभवाभावात् सन्देहानुपपत्तेश्च । न हि अविलष्ट्र एव सन्देहः । भवति चायम् अर्धायुतं पश्यत: किमयं देवदसः किं वा तदपरः' इति च । अवयवाग्रहणात् सन्देह इति चेत् तदग्रहणेन तदर्शनस्य प्रतिबन्धे कथमविष्टदर्शन कल्पनम् ? अप्रतिबन्धे तु क द्विरोधित्वात् । निश्चयरूपं च दर्शनम
+
सत्र सन्देहो निश्चिते 'तदनुपपत्ते, निश्चयस्य "व्यवसायात्मकं ज्ञानं प्रत्यक्षम् " ] इति वचनात् । कथं चयमवयवप्रण २५ मन्तरेण दृश्येत ? 'तैलस्य तद्दर्शनं प्रत्यनङ्गत्यादिति चेत्; न; कतिपयाषयग्रहणाभावेऽि 'सत् । कावयवहणमेव 'वेदनङ्गमिति चेत्; कथमिवानी सकलावयवनिष्ठतया दस्य
1
१] अवयधिनः । २ निर्विकल्पशालेन। ३ भावावनभ्यु ता० । विकल्पज्ञानान्तरस्वभावयोर्मित्रत्वाभ्युपगमात् । ४ विस्पज्ञानस्य ५६ विद्धिरिति वपनस्थापि देश-आ०, ब० । ८ तु च्यव्याप्या० ० प० ९ का आ०, ब०, प०:१० तथा वृथा नाव-अस०, ब०, ९० । “अथवा अम्मा विरुद्धधर्मसंसर्गः । तथा हि-आवृते एकस्मिन् पाप्यादी स्थू स्यार्थस्य भावानारूपे युगपद्रवन्तौ विरुद्धधर्मसंयोगमस्य आनंदवराः । - वयविनि १० ८५११ देवानुपपत्तेः । १२ अवयव १३ अवयवस्य । १४ अवदर्शनात् । १५ अभ्यावेदर्शनानम् ।

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609