Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 525
________________ R ૧૮ म्यायविनिश्चयविवरणे [ १४९२२ "अरूयेण च भिन्नत्वं वस्तुनो नायकल्पते।" [ब्रह्मासि० ११५]इति चेत् ; उच्यते यसावदुक्तम्-'भेदात स्वलक्षणानामनर्थान्तरत्वे तद्वदेकत्वम्' इति । तन ; भेदस्यकरयाभाशन , प्रतिस्पलक्षणं परिसमामिमत एव तस्योपणमान् । नापि तद्वदभावरूपरवम् एकान्ततस्तेषा 'हदनन्तरत्वस्याभावात् । कथकिवदभावरूपत्यं तु न दोपाय , इष्टत्वात् ।। यदन्यदप्युक्तम्- 'मा भूदयम्' इत्यादि ; तदपि न सुन्दरम् ; अर्थान्तरवस्यापि एका माया । अतदिन न नीरूपत्वमेव विपर्यवस्थापि भावादिति 'कथं सति सस्मिन् साकय सेपाम् , "वस्य तदूषत्वात् । उक्तञ्च - "नात्यन्तमन्यत्वमनन्यता च विधेनिषेधस्य च" वृहत्स्व० श्लो० ४२] इति । यदप्यमिहितम्- 'भेदस्य वस्तुरूपत्वे' इत्यादि ; तदपि न मनोझ प्राज्ञानाम् ; तथा १० हि- “योकत्यवत् स्वरूपत एष भेदः स्यात् तदा तेगैकत्वं परिपीड्या विरोधात । न धैवम् , सस्य परोपाधित्वात् । परतो हि स्थलमानि विद्यन्ते म स्वतः । म चोपाधिभेदे विरोधः यसस्ततस्तस्थे परिपीडनानु. एकसमुच्चयात्मनोऽनेकस्याप्यनुपपत्तः, प्रकारान्तरापरिझानाच नि:स्वभावत्वं तेषाममुषज्येत । कथम्वं वाविना बानोऽपि निःस्वभावत्वं न भवेत ? शक्यं हि वक्तुम्-- प्रपत्र१५ विवेकस्य "तत्स्वभावत्वे न तस्यैकत्वं विवेकेन तद्विरोधिना एरिपीडमान , तदभावे व नानेकत्वं सस्य तत्समुच्चयरूपत्वात् , म च प्रकारान्तरम् , ततो नि:स्वभावमेव तदिति । नास्त्येव तस्य तरमाद्विवेकः, "सर्वगन्धः सर्वरस" [छान्दो० ३ १४१४] इत्यादिना तस्य सस्मित्वप्रवणादिखि घेन् ; न ; निर्मुक्त्यभाषप्रसङ्करम् । प्रपञ्च एव हि अशनायापिपासादिरूपः संसारा, अस्माकर "तस्याविवेके कथमुपायेनापि निर्मुक्तिः ? न हि तेन वस्य" स्वभावाद्वियोगः २० पावकायेव औरण्यात् । स्वमावतश्चाविवेके तस्य संसारः । भवन्नपि वियोगः कुतश्विदेव स्गस् न सर्वस्मात , तत्प्रबन्धस्य अनन्तत्वेन अनुच्छेदत्वात् । ततो नित्यनिर्मुक्तं "सदिच्छता पद्विविक्तमेव एष्टव्यम् । अथ नास्त्येव प्रपश्च: "नेह नानास्ति किश्चन" [ बृहदा कठोर ४१११] इत्यादि श्रुतेः तत्कथं तस्य तस्माद्विवेकः १ अयतः प्रतियोगित्वानुपपरेरिति चेत् । किमपेक्षं तहीदम्-"अस्थलपनहस्यम् (मनहूस्वम्)" [वृहदा० ३.८८] इति, २५ "स एप नेति नेत्यात्माणबदा० ३।५।२६] इति य? अविद्याफल्पितप्रापेक्षमिति चेम् ; तत्प्रपन्धात्तहि सद्वियको बक्तव्यः, अन्यथोक्ताहोपात् । न तस्य तस्माद्विवेको नाप्यविवेक तदुभयं प्रति 'तस्यावस्तुत्वेन अपादानस्यायोगादिति चेत् । न नेति नेति निषेधानुपपतेः, विदेकस्यैव निषेधार्थत्वात् । अपि च, .. ..: अभावाभिवत्वस्याभानात् । २वं ना०, ५०,०३ -लनामावान् अ, ब, प० । कथं तर संदि तपा०,२०,२०। ५ वरूपायस्थाने।६ साल। मोहलपत्यान् । ८ बर्दवान ०,२०,१०। एकत्वस्य । १. प्रहावभावले। ११ अक्षः । १२ पशददै । १३ बम । तत्तथेच्छ भा०, ५५,१०१ १४प्रपदस्य।

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609