Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
१९५८ प्रथमः प्रत्यक्षप्रस्ताव
५१७ नाप्यनुमानात ; प्रत्यक्षतः तदप्रतिपत्तौ सतस्तद्धेतुसम्बन्धस्यापरिज्ञानात् । अनुमानात्तत्परिक्षाने तत एव परस्पराश्रयस्य, अन्यसश्चानत्रस्थानत्य प्रसङ्गान । न च प्रमाणान्तरम् : अनभ्युपगमात् । तन्न क्षणिक प्रमाणवेचं यदने कमेने भवदात्मनि क्रमस एकरूपतो विरुध्यात् ।
___ नापि नित्यम् । नहि त्रापि प्रत्यक्षं प्रमाणम् ; नवि तद्धकम् , अतोतर्फ वा ? सद्धेतुकत्ये विषयस्य तत्करणैकस्वभावस्य नित्यत्वात् कथ तज्ज्ञानोपरम: ? सामविकस्यादिति चेत् ५ न; विषक्त्यैक सैन्ये वयोग्यत् । अन्यस्य तत्वे कथं विषयहेतुर्क तज्ज्ञानम् ? विषयश्चान्यदच सासपीतिक्षानप्रत्येक योस्तत्त्वे ज्ञानानुपरमस्य तदवस्यवाद । सम्भय तत्वे कथं प्रत्येक कारणवं यतः समवावि किञ्चिद् अन्यबसमयायि निमिक्तचापरं कारणमुच्यते ? महि सामग्या पर कारणत्वे तद्वेदः, तस्या एकत्वेन समवाय्यादीनामन्यतमत्वस्यैत्रीपपत्तेः। न र दिन्यतममात्रात्कार्यम्: त्रिभ्यः फारणेभ्यः कार्यमिति भक्तामभ्युपगमात् । कुतो वा प्रत्येक १० मकारणस्वेदातुनं व्योमकुसुमादिवत् ? सत्तासम्बन्धादिछि चेन् ; ननु सोऽध्याधार्याधाराव एव । न किञ्चित्करत्वे तायः, तत्कुसुमादिचदेव । सामग्रीकारणवस्य तत्रोपचाराम् नराविधिस्करस्वमिति चेन्: न तदायत्तस्य सहासम्बन्धस्यागुपचरितस्यैत्र प्रसज्ञान, संवृतिसत्ताया पर प्राप्तेः । नच संवृतिसतासंभवदशायामपि वस्तुत: कारणत्वमिति , बतायं हेतुफलभावः तास्विकीमवस्थामास्तिनुवीत ? तसः प्रत्येकमेव कारणत्वात् कथमएरमन्तज्ञानस्य ? समग्रभाव. १५५ पशायामेष तावादिति चेत् । न तहि सनियम. प्रागकारणस्य सदशायो कारणतया परिणा. मान् । तन पद्धक प्रत्यक्षम् ।
नाप्यनदेतुकम्; निस्वेश्वरहेतुकत्वे तनाण्यनुपरमदोपस्य तदवस्थत्वात , अन्यथा कार्यत्वादेः तेन गाभिचारापत्तेः । नपानुपरतस्यैव तस्य भावः ततो विषयान्तरपरिज्ञाना. भाचानुपास, युगपत्तदुत्पादनस्यानभ्युपगमात् । सुन्न प्रत्यक्षासत्परिवानम् ।
२० नाप्यनुमानान् । तस्य प्रत्यक्षपूर्वकत्वेन तदभावेऽनवतारात् । किंवा तत्र लिङ्गम् ? कार्यमेव, कारणभादेव तस्योपपवेरिति चेत् : ने; अनुपरतस्यासिद्धेः। उपरतिमतस्तु उपरतिमत एष तस्य सिद्धिन नित्यस्य । ततो. यक्तमुक्तम्-तस्य कार्य लिङ्गमिति । अकारणवस्वमिति चेत ; नप्रागभावेन व्यभिचारात , तस्य तत्त्वेष्यनित्यत्वात् । सोऽपि निस्य एवेति चेत् ; कुतो न कार्यकालेऽपि तस्य प्रतिपत्तिः । कार्येण प्रच्छादनादिति चेत् । १० प्रच्छादनमागभावेन तहि व्यभिचारस, तस्याऽकारणवरवेऽप्यनित्यत्वात् । सोऽपि नित्य एवेति चेत् । न ; तत्रापि 'कुठो न' इत्यादेरावर्शनाद अव्यवस्थापत्तेः । न चापरापरस्यापरिमितस्य प्रछादनस्य प्रतिपति। तस्मादनित्य एव म इति कथन व्यभिचारः। समवायित्वे" सत्यकारणवत्यादिति तोर्विशेषणान , प्रागावस्य च समवायित्वादिति चेत : कुतो
--. .-. - ---- - स्यांसंज्ञानात भा०, प.। २-३ ता-401 वचपदा-मा...। ई-गम: प्रा०, ब०, प० । “सामग्रीत्वे"-सा०टि०। ५-तुकं ज्ञानंजा०, १०, १०। ६-पामय-आ०, २०, ५०। . प्रासमाचलस्य14-ले वस्य कारणवत्त्व-आ०, २०, ये तस्य कारण .)
-:"-
-

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609