Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 603
________________ प्रथमः प्रत्यक्षप्रस्ताव -:...-". .......--.. ---. ... ... ... . ....- फिश्चिदित्यम्भावानवारितं नन्दिरसम्बद्धमिति शक्यमध्यवसातुम । तमोपचारतोऽपि तस्य तद्रूपत्वमिति कथमिन्द्रिप्सन्निहितादर्शग्योमकुसुमस्थेवोत्पत्तिः । भवन्ती' चेयं योऽनगन्तव्य सावत् स्वर एत्रभयोधरूपत्वात् । नान्यसोऽपि सुखादिसत्रिकर्षात संयुकसमक्षायादुत्पमास; तन सुखादेरेव महात् । नाप्यर्थसलिकन संयोगादेरुपक्षाचेन नात्यर्थस्यैव धन्दमदहनादे परिज्ञानात् । न भोमययोरेकज्ञानाविषयवे सतत्कार्यकारणभाको निर्णयविषयमा नेतुं पार्यते । ५ पार्यत एव सदुमयज्ञानजन्मना सङ्कलनेनेति चेत् । तस्य प्रत्यक्ष लविन्द्रियं वक्तव्यं यतस्त. स्थोपतिः ? मन एवेति चत. ; कस्तस्यार्थेन सनिक ? संयुक्तसंयोगादिति चेत् । न; तस्य समिनियम व्यवस्थापयता विश्वरूपेण प्रतिक्षेपाम् । नयनादिकमेवेति चेस् : म; नस्य सुखविपयत्वासम्भवास, सुखावटादिवत् ग्रंसिपअन्तरप्रत्यक्षविषयस्थापक सन्न तस्प्रत्यक्षम 4. नारयनुमानम ; लिङ्गभावान् । सदाभाविव लिङ्गमिति चेत् । न तस्यापि १० सुस्खादिवहिरर्थयोरेकज्ञानाविषयस्य दुरवगमत्यादिस्युशन्यात् । न चैतदुपमानं शाब्द वा सारश्यशश्यामपेक्षणात । न चाप्रमाणतात दगमः । तन तस्य तस्मादुत्पतिः, इत्ययुक्त अव्यवच्छेदाय झानमहणम । तन्नाययवशो विचारमाणमिदमविरुखमः । नापि समुदितम् । असम्भवदोमन । न हि परिकल्पितमस्यसंवेदनं ज्ञान सम्भवनि; "विमुख" इत्यादिनी तस्य [ निराकरमान् ] , भव्यापकत्वाच, अश्यापकं ही लक्षणं सुखादिप्रत्यक्षेण । वपीन्द्रियार्थसग्निकर्योत्पनं प्रत्यक्षत्वात नीलादिप्रत्यक्षवत् , नतः कथमव्याप्तिरिति चेत् ! उध्यसेतो अदि सुख्शदिव्यतिरिक्त, र सत्येन्द्रियसन्निकर्षः, सदभावे तस्यायभावात् । तद्भावेऽपि न किलियन , तस्य प्रत्यक्षार्थत्यान, तस्य च नित्वात् । व्यतिरिक्तश्शेत् । न; प्रमाणाभावात् । 'सुरवाहिस्तस्प्रत्यक्षात व्यतिरिक्त तद्विषयवान कलशादिवत्' इत्यनुमानं २० प्रमाणमिसि घेत म; 'अनुष्णो दहनो द्रव्यत्यासव' इत्यस्यापि प्रमाणत्वापचे पक्षस्योbणवत्याने आपना तोच झालातिपातापदिष्टरवास नेति चेत् ; प्रकृतस्यापि न भवेत सुखादेस्सद्व्यतिरेकस्यापि तत एवाधभासनात् । सब्यतिरिकश्च सतः पूर्व यशाननुभव एवास्ते ततोऽपि पूर्व तथैवास्त इति नित्य एवायमतः कथं चन्दनदहनादेहत्पस ? यदि पुनस्तदापि वस्थानुभवो न तर्हि तस्य सस्मादिन्द्रिय सन्निहितादुत्पतिः सहब नेनोत्पत्तेरिति कथं न लक्ष. २५ मस्याज्याप्ति तथा पचानेनापि, न हि चक्षुषोऽपि पटादिसन्निकर्षः प्रमाणावात् । चक्षुर्घटादिकं प्राप्त प्रकाशयति बालोन्द्रियावान स्वगादिषन , 'इस्यनुमानमत्र प्रमाणमिति चेत् । न --' --"-.-.' " " : : --- -- - - -.-.-...- - -- - - - 1 भवति वैये आ०,१०,५०१२ प्रसिपस्यन्तर-भा०, २०, २० १ ९ सुम्सावित्रत्यक्षात । ५ मभिकर्मभावे । ६ इन्द्रियनिकभावे 'मुखादिप्रत्यक्षसद्भावेऽपि। - समिकण। ८ प्रत्यक्षात एव । १ "नःोग्ने प्राप्धार्थ परिचितन्दाते वायोटियवारयमिन्द्रियपत् । न्यायवा वापृ००३ ज्यापमु.पु ७५ दि० २१ - -

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609