Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
ust
प्रथमा प्रत्यक्षप्रस्ताव नित्यानाधेयादिस्वभाव आत्मा सन् विधमानो विरुध्यत इति सम्बन्धः । तस्याकिटिचस्करोन ज्योमकुममादविशेषादिति प्रतिपादनात । अत एव सर्वगतः सर्वभूतैः सम्बद्ध इति । झो झाति ६ विरुभ्यते अससस्तदुभयाऽसम्भवास् । कुतश्च तस्य सत्यम् ! स्वत एवेति चेत् न ज्ञानकल्पनावैफल्यात । ज्ञानसम्वा धादिति चेत् । न ; तत्सम्बन्धादपि ज्ञानवामित्येव स्यात न इ इति । हशब्दादपि तदुपरवं प्रतीयम इति चेत् ; ; साप्यस्य प्रतीते। अन्यथा न किञ्चित्तता प्रसीयेस । साबध्यमपि तत्सम्बन्धादेव प्रतीयत इति चेन् ; कुसो ने देवदत्ते दाण्डरूप्यप्रतिपत्ति: ? समायस्यैव संपतिपसिहेतुत्वात न संयोगस्येति चेत् ; मिध्यव सहि सप्रतिपत्तिः, असदूपे तान्प्यमहणात् । तथा च कथं वतः आत्मतत्वप्रसिपधिः ? आत्मन्यमिथ्यात्यादिति चेत् किं पुनरेकमेव ज्ञान सिध्या नामिथ्या व ? तथा चेद ; न ; क्रमेणाप्यपरापरस्वभावस्य तरमाऽऽपत्तेः। एव तत्रैवान्वितरूपे १० 'मातृप्रयोजनपरिनिश्वानात व्यर्थमात्मान्तरपरिकल्पनम् विभिन्नज्ञानकरूपमं च स्वत एव शारयान् । विभिन्नशानसमवायाकच ज्ञत्वे गगनादावपि प्रसङ्गः तत्रापि तदविशेषात । सन्म समबाणेन किनिधन ! नापि ततो ज्ञत्वमात्मनस्तवाह-कस्यचित् अर्थान्तरज्ञानस्य समया. यता इति विरुभ्यते , स्वत श्वात्मनो बस्न तयात् । ततश्च 'द्रव्याविकरयाधस्य ज्ञाता इत्यपि विरुध्यतेऽतिप्रसलान् । ततो न तामशं विज्ञान प्रत्यक्ष तत्फलं १५ दोपपत्रमिति भावः ।
अध्यापक प्रत्यक्षलक्षणं परस्य,सेनेश्वरज्ञानस्वासङ्ग्रहादिस्याह- 'नेश्वरज्ञानसंग्रहः' इति हि सस्थ निस्यम्य इन्द्रिमार्थसनिकर्पजवं विरोधात् । अध तन्न प्रत्यक्षमपि, किमिदानी प्रमाणातरमिति चेत् ;न; तस्यापि नित्यस्यासाधकतमत्वात् । मापि तत् फलम् अनुत्पत्तिमरवान् । स्वविषयाव्यभिधारात्म केलं प्रमाणमेवेति चेत् ; न तस्य प्रत्यक्षादि- २. स्वानन्तर्भावे प्रमाणचतुष्टयनियमध्यापसे । अन्तर्भावन प्रत्यक्ष एस नानुमानादी ; अस्मदापविशेषापत्तेः।
भवतु तदप्यनित्यमेवेति केचित् । सम, तस्यापि स्वविषयस्य तत्सन्निकर्षजत्वाभावात् । अस्वविषये सर्व विषयवायोगान ! अन्यस्य तद्विषurasनवस्थापत्तिः, अन्यस्यापि तदन्यविषयस्यात् । अथ एफेन सानिरिकस्य सर्वस्य अन्येन मा सस्य ग्रहणादयमदोषो हानय- २५ भाषादीश्वरस्थति पेत् । न ; एवमपि स्वसंवेदनस्थावश्यम्भावात् । न हि तदेकं झालं स्वरूपमप्रतियत् तस्यतिरिक्सन्तिरगतस्वविषयका प्रतिपत्तुमर्हति, विषयमानस्य स्वविषयाहया प्रसिपतेः स्वप्रतिपत्तिनान्तरीयकत्वात् । तन्न शानद्वयकल्पनमर्थक्त् । प्रतिक्षिप्तश्चार्य पक्षः प्रागिति नेह सम्यते । ततो नानियस्यापि तानस्य सेन संग्रह इति लक्षणान्तरमेव तत्र
साप्यप्रतिपत्ति । "ज्ञानाद्विको मामियो मिहाभिः कयधन | झार्म पूर्वापराभूत सोऽयमात्मेति कौर्तितः "-सा-दि०। ३ वरनरप । १ ईश्वरज्ञानम् । ५-मामाविशे-आ.,०, १०,०, 1.ति मोन् मा०,०प० । ७ वनस्पगोचरस्थ : मानस्वरूपविषयवे ।

Page Navigation
1 ... 605 606 607 608 609