Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
५
न्यायविमिश्रयविक्र
[११.१०२
व्यमिति मन्यते । भवतापि कस्मादसीन्द्रियप्रत्यक्षस्य लक्षणान्तरं नोच्यत इति चेत् ?
時間一
२०
५४४
}
लक्षणं 'स्पष्टं प्रत्यक्षम्' इत्येतत् समं सदृशं त्रिष्वपि प्रत्यक्षेषु कस्ता हन्द्रियादिप्रत्यक्षा दतीन्द्रियप्रत्यक्षस्य विशेष इति चेत् ? एतावान् विशेषोऽशेषगोचरम् । निःशेष द्रव्यपर्यायपरिष्दरूपम् अतीन्द्रियप्रत्यक्षम् । क्रमेण तद्गोचरमितरदपि प्रत्यक्षमिति चेत्, आह'अक्रमम्' इति । इन्द्रियायत के कथस्तिरवत्तद्व्यक्रमं तनोचरमिति चेत् ? आह-करणातीतम् । करणानीन्द्रियाण्यतीतमतिक्रान्तं निरपेक्षत्वात् तस्यैव समर्थनम् 'अक १० लक्ष्म्' इति । अविद्यमानज्ञानावरणादिकल्मषमित्यर्थः । तथा हि-यज्ञानं स्वविषये निरावरणं वक्रममकरणञ्च तं प्रत्येति यथा सत्यस्वप्नज्ञानम्, तथा चातीन्द्रियप्रत्यक्षम् । निरावरण तस्योत्तरत्र समर्थनात् । अनावरणमपि faranterns as areवभाव्यादस्मादिज्ञानवदिति चेत्; न; अस्मदाविज्ञानस्याप्याचरणवशादेव असर्वार्थत्वं न स्वाभाव्यादिति निरूपप्यास् । तत्कषां प्रत्यक्षम् ? इत्याह- महीयसीम् अर्हतामिति । भवतु तर्हि रगतस्यैव १५ सय सहिनस्य तस्वोपदेशस्य भावादिति चेत्; मध्यमिदं यदि तस्वोपदेश एवं सत्र भवेसन चैवम् । अत एवाह
लक्षणं सममेतावान् विशेषोऽशेष गोचरम् ।
अकर्म करणातीतमकरकुं महीयसाम् ॥ १७१ ॥ इति ।
शाल्वा विज्ञप्तिमात्रं परमपि च वहिर्भास भावप्रवादं ahamaargerपि सकलं नेति सत्यं प्रपेदे । नशाना तस्य तस्मिं च फलमपरं ज्ञायते नापि किशिदित्यश्लील प्रमत्तः प्रलपति अमीराकुलं व्याकुलातः ॥ १७२॥ इति ।
झास्वेत्यनन्तरम् अपि चेत्येतद् द्रष्टव्यम्। तदयमर्थो ज्ञात्वापि च प्रतिपद्यापि च । किम् ? विज्ञप्तिरेव न बहिरर्थं इति । यदि वा सैव सकलविकल्पमाविका न भेदो नाम कश्विदिति तन्मात्रम् । कीदृशम् ? परं प्रकृष्टं तस्यैव निःश्रेयसत्वेनोपगमात् । किं चकार ? हिर्भाभावो हिरर्थः तस्यं प्रवादं तवतित्वोपदेशं चक्रे चकार । कुतः ? लोका२५ नुरोधात् विनेयाभिरुषेः । ननु यदि वहिर्भावं न प्रतिपद्यते कधं तत्प्रवादकरणं सुगुप्तवत् ? कथं वा विनेयानुरोधः १ सस्यापि विज्ञप्तिवहिर्भूतत्येन तेनाप्रतिस्सेरिति चेत्; न; एवमवि परस्यैव दोषात् । यदि frerana ज्ञातं देवोपदेष्टव्यं सत्यरपात् नापरं विपर्ययात् । संवृत्या वदपि स्वमेवेति चेत् न विकल्पस्यैव संवृत्तित्वात् । तस्य चैकान्सवारे निषिद्धत्वात् । राम्न संवृतिसत्योपायः उत्त्वोपदेश | सुग्रतस्योपपत्र इवि वे
i
सां महतामि-आ०, प०, प० १ २ विज्ञप्तिवहिर्भूतमपि । ३ वादिनि आ०, २०१०

Page Navigation
1 ... 606 607 608 609