Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 606
________________ म्यापिनिश्वयविवरणे १२१७१ ] read गोकष चक्षुः तथ शरीर पर वृतिमत् न पहिरिति प्रतिषिद्धमेतत् "चित्तस्य शरीराच वहिर्वृतिं प्रवक्षते । चिकित्सादिप्रयोगश्च योऽधिष्ठाने प्रयुज्यते ॥ सोsपि तस्यैव संस्कार आधेयस्योपकारकः । तद्देशश्चापि संस्कारः सर्वव्याप्त्यर्थं इष्यते ॥ चक्षुराद्युपकारश्च पादादावपि दश्यते । तस्माकान्ततः शक्यं संस्कारातत्र वर्तनम् ॥” । I [ भी० श्लो० १|१|४| श्लो०४४-४६ ] इति । यत्पुनः पक्षान्तरंम् इन्द्रियाणामर्थे व्यापारी रात्रगुण तयाऽवस्थानं वा कार्यावसेया १० शक्ति सम्प्रयोग इति अपि न सारम्; सत्यार्थस्य स्वप्नज्ञानस्य सदभावेऽपि भावेन क्षण. स्वाय्याप्तिशेषात् । न हि तत्र सम्प्रयोगः; पिण्डीपिहितलोचनस्यापि सद्भावात् । अस्येव शक्तिलक्षण इति चेत्; न; तस्यापि विस्फारित एव अक्षणिक स ( अंणि स ) वासून पिहिते अतिप्रसङ्गात् । प्रत्यक्षमेव न भवतीति त् किमिदानीं भवेन्नाम प्रमाणं सत्यार्थस्वात् ! नानुमानाद्यन्यतमम्; सस्तक्षणानन्ययात् । सप्तमन्तु प्रमाणमनिमापते । १५ प्रत्यक्षमेव सदभ्युपगन्तव्य निर्वावस्पष्टनिमासत्वात् जामस्प्रत्यश्वत्, लोकप्रसिद्धत्वाद | वन द्विद्यमानोपलम्भनमेव अविद्यमानोपस्थम्भनस्यापि तस्य बहुलमुपलम्भात् । तत्कथं तस्य धर्म प्रत्यनिमित्तत्वम्, यतस्तत्रे चोदनेष प्रमाणमवसीयते १ नवं लोक एवाविश्वमानोपलम्भनस्था सत्सम्प्रयोगजस्य च तत्प्रत्यक्षस्य सम्भये योगित्यक्षमपि साहशमैर्थासि (मर्थात् सि ) यती बद्रमेतम २० ५४२ "न लोकव्यतिरिक्त हि प्रत्यक्षं योगिनामपि । प्रत्यक्षत्वेन तस्यापि विद्यमानोपलम्भनम् ॥ सत्सम्प्रयोगजत्वञ्चाऽप्यर्वाषप्रत्यक्षवद् भवेत् ॥॥" [ भी० श्लो० १३१३ ४, श्लो० २८.२९] इति चेत् सत्यम् अत्यथमपि परस्य शेषः । तम्नैकमपि प्रत्यक्षं शक्यलक्षणम् । पुनरपि नैयायिकस्य विरुद्धं दर्शयति नित्यः सर्वगतो ज्ञः सन् कस्यचित्समययतः ॥ १७० ॥ ज्ञाता द्रव्यादिकांस्य [नेश्वरज्ञानसंग्रहः । ] इति " "यदि पार्जवस्थानं सम्प्रयोगोऽथ व क्लो० १ ११४, को० ४९२ ने ६-लम्भस्मास ध्या०, ब०, प० । ७ - सि+. त्या० वा०९ योग्यताक्षणी धान्यः संयोगः कार्यशक्तिः " ० भावात् न वहिदेखि प्रा० ० ० - मर्यो सि० ब०, प० । मर्यो सिसा कस्यापैति आ०, ब०, प० । प्रत्यक्षम् ५। वासमापत्रे

Loading...

Page Navigation
1 ... 604 605 606 607 608 609