Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 605
________________ - - -- -- प्रथमा प्रत्याशप्रस्तावा संशयस्मरणादिकमिति चेत् ; है; अनोपचारतो मुख्यतश्च प्रामाण्यस्पैष प्रतिक्षिणवान | न पाप्रमाणे प्रत्यहं तस्य तद्विशेषत्वात् । तन्न नैयायिकस्त्र प्रत्यक्षरूषणमुपपन्नम् । स्पुनरिवं मीमांसमस्य-"सरसम्प्रयोगे पुरुषस्थेन्द्रियाणां वृद्धिजन्म प्रत्यक्षम् ।" [जै० सू० ११९१४] इसि; सप्यतेन प्रत्युक्तम् ; सम्प्रयोगस्य संस्मिकार्थत्वे नैयायिकर दोषार ! अणे समाना-प्रायला नक्षुरिन्द्रियस्वासु स्वरादिवदिति । तत्र किमिदं ५ चक्षुर्नाम ? गोलक एवेति चेत; सत्राप्राप्यचारित्वस्यैव प्रतीतः । तनिर्गतो रश्मिप्रसर इति चेत; तस्यापि किमिदं प्राप्यकारित्वम् ? प्राय समिपत्य विषयं दक्षानमननमित्ति चेन् । क सनननम् ! आत्मनीति वेतन सत्रापि समिकर्षगते तदप्रतीतः । न हि विषयसन्निकर्षसैभिहित आत्मनि ज्ञानमिति कस्यचिदपि प्रतिपत्तिः । तथापि कल्पनार्य बापित्वकल्पनमपि स्याम , अविशेषात् । ममास्मिन्पों दूरमहणम् , भातुः सन्निहितारखेन तद. १० पेक्षया तदसम्भवात् । असनिहिताविधानाsपेक्षया तत्सम्भव इति चेत् ; किमेतदधिष्ठानम् ? गोलफरूपं शरीरमिति स; स्यापरिज्ञानात् । यदि हि तदपि परिक्षायेत भवेदितो दूर. सगरमिति प्रतिपसि न्यथा । न च तस्यै नगरमानेन परिज्ञानम , असन्निपात् । असनि. कृष्टस्यापि प्रहणे नगरेऽपि सन्निकर्षयध्योपनिपासात् । न च यावन्म लेने वानं साक्तद घेक्षया नगरवूरस्मस्य ततः पतिपत्तिः । नम अधिष्ठानापेक्षयापि सम्मष इत्ययुक्तमुकम्--- १५ "विच्छिन्न इति धुद्धिा स्यादधिष्ठानमपेक्ष्य च।" (मी इलो० १३१४ श्लो० ५७ ] इति । भवतु शरीरगत एवात्मनि तजननम् , दूरादिप्रतिपत्तेरपि सदपेक्षथैव भावादिति यम् ; कथामिन्द्रियाप्रमार्गसग्निकर्षाद् दूरवर्तिनस्तन्मूलमले सत्र माननम् इन्द्रियान्वरेष्येषमदर्शनात् ! तास्यापि पपि कल्पनाया पराप्यकारिस्वमेष कल्पयितव्यम् । सन २० रश्मिप्रसरेण बहिवयपरनाम्ना प्रयोजनम् , सत्येव प्राध्यकासिवे वत्साफल्यात् । कथन तस्य साधम् ? कथा न स्यात् ? गोलकास्थैव वस्त्वाम् । "सवपि पक्षु. रुपकाराय सय चिकित्साविधानात् । न हि सदुपकाण्यान्यत्र तनिधानमुपपत्रम् ; अतिप्रसङ्गात् । अनेकान्तिको हेतु:-सदर्थम्य पदयोरपि सद्विधानस्योपलम्भादिति चेत् ;न पादमार्गेण तद्तस्यैव वारा आपि गोलकमार्गेण रशिप्रसरगतस्यैव तस्य २५ तार्थमिति चेन् ; न ; अजमाविरूपस्य तद्विधानस्य बहिःप्रसरतोऽनुपळभात् । अन्त:असतो पुवाविरूपस्थापि तद्विधामस्यानुपलम्भ एवेति चेत्, सत्यम् । स तु शरीरावर्भािगेन व्यवधानात् । न चैवमत्र केनचिद् व्यवधानम् , अत उपलब्धिलक्षण प्राप्तस्याभावायेषनुस्तम्भो - - - - "सम्यगर्थे च संशब्दो दुष्अयोगनिवारणः । प्रयोग इन्त्रियामा व्यापारोऽधु पथ्यते " मी0ो. 11 इ. ३४२"तयोच्च शयकारित्यमिन्दियत्वात् त्वगादिवत् ।" मीलो. att । संनिहितात्मनि आय, व, प. ४ आत्मनो व्यापकले। ५ गोलकस्य । नगरमानेन । -मापस , २०, 4.14 रश्मिरूपस्य । ९ पशुस्वम् प्रा., 40,04.मोनकमपि ।

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609