Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
पायविनिक्षयविवरणे
( १९७०
;
airat के मशकादेरप्रकाशनप्रसङ्गात् । न हि तस्य चक्षुषा प्राप्ति, अविद्यमानत्वाव्योमकुसुमति | प्राप्त एवाक्षिपदमादिस्तेने तथा प्रकाश्यत इति चेत्; न; तत्रैव तस्य तत्प्रकाशनायः नदूरपुरोवर्तिन्याकाशे । न हि चन्द्रमसः प्रामादन्यत्र सद्वित्व प्रकाशनम् । यदि मादेः प्राप्तिर्भवतु तस्य प्रकाशनं कथं केा ? मोऽपि सम्य स्वभाव इति चेत ; ५ कथं तत्प्रकाशस्य मिथ्यात्वम् ? अविद्यमानत्वादिति चेत् कथमविद्यमानस्तत्स्वभावो व्याचाछात् ? अविद्यमानस्याप्राप्तस्यापि प्रकाशनमिति चेत् विद्यमानस्यापि स्यारविशेषात् । विद्यमानं सर्वमपि किन प्रकाश्यत इति चेत् ? इतरपि किन ? योग्यता नियमादिन्द्रियस्येति समानमन्यत्रापि । तन्न तत्व पटादिना सन्निकर्षः संयोगः तत एंव न तेन रूपादिना संयुसमवायो न रूपत्वादिना संयुक्तसमवेतसमवायो न समवायाभाषा सम्वद्धविशेष प्रभाव १० इति सुलिष्ट चक्षुर्ज्ञानेनाव्यापकत्वं लक्षणस्य +
यदपि च नेदं प्रत्यक्षस्य रक्षणम, अपि तु तत्फलस्य प्रत्यक्षं प्रत्यक्षफलमिति व्याख्यानादिति तदपि न सम्य मतम् वत्राप्युक्तदोषाणाममपवर्तनासू । कुतश्चेदमेव न प्रत्य क्षम ? विषयाधिगमस्यानुपजननादिति चेत न अव्यतिरिक्तस्योपजननात् । अध्यतिरिकं हेतुरेव फलमेष वा स्यानोभयमिति चेत्; न; पूर्वापरतथा व्यतिरेकस्यापि भावास पौ १५ पर्येणापि कथमेकस्य व्यमिति वेत ? अपर्यापर्येण कथम् ? तथापि माभूदिति चेत्; नेदानीं सामान्यविशेषां निर्णयेवं निवारीवरात्मक विपर्ययज्ञानं वेति किं वव्यवच्छेदाय व्यवसायात्मकमव्यभिचारीतिवचनेन ? योगपद्येन रूप्यस्याविरोधे क्रमेण किमपराद्धं यतस्तेनापि सविरुद्ध न भवेत् ? क्षणिकत्वान ज्ञानस्येति चेत ; न; अहमेव नीलं रक्ष पीतं पश्यामीत्यनुगतरूपस्यापि तस्य सङ्कलनात् । आत्मन एवेदं सङ्कलनं न ज्ञानस्येति चेत्; न; ज्ञानादन्यस्य तस्य तंत्रानवभासनात् व्यपदेश. वत्, अन्यथा व्यपदेशस्यापि तत्र सर्वत्राभावसनमिति निष्फलमव्यपदेश्यमिति विशेषणमसम्भवात् । अपरिज्ञातशब्दार्थ सम्बन्धस्याच्यपदेश्यमेव प्रत्यक्षमिति चेत्; अगृहीतमवस्स
स्याम्यतिरितात्मविषयमेव प्रकृतमुपसङ्कलनमिति समानमुत्पश्यामः । यदि तदेवानुगमरूपं कन्दन्द्रियव्यापारेणेति चेत् १ न तेन तदात्मन एव विषयविशेषाधिगमस्य तत्रोपस्था२५ पनात् । तमेान्यत: "फलमेव प्रत्यक्षस्य प्रत्यक्षत्वस्यापि भावात् । दिदानीं प्रत्यक्षम् तत्पद्यते तदिति चेत् तदपि यदीशम् नेदं तत्पले परिकल्पयितव्यम् उक्तन्यायेन प्रत्यक्षत्वतस्यैव फरवस्याप्युपयसः । भवतु अभ्याद्दशमप्यचेतनमिन्द्रियालोकादि, चेतनमपि
?
i
२०
५५०
१ चक्षुषा २ केशादिरूपेण । ३ पक्ष्मादः । ब०, प०६ "फलविशेषणपक्षमेव सम्मन्यामहे । परिहरिष्यामः यत एवं विशेषणविशिष्शानात्र्यं
४ एक लद्र- सा० । ५ सम्बन्धविशेषणभाषेनेखि आ०, तन व यधिकरणं चोदितं सदसःशब्दाध्याहारेण भर्यात तस्प्ररक्षमिति स्यार्थः "यायमं० पृ० ६१ । १०८७ यौगप है-आ०, ब०, प० । ८ आत्मनः। ९ सकूल १० फलम मेव आ०, ब०, प० । ११ज्ञामम् । १२ सनात्मकम् ।

Page Navigation
1 ... 602 603 604 605 606 607 608 609