Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 602
________________ न्यायविनिवाविवरण [ १५० नित्यत्वोपपत्तेः । निरूपितञ्चैतत्' 'कारणस्य' इत्यादिना । नापीन्द्रियार्थयोः सन्निकर्षः ; प्रमाणाभावात् । व्यवधाने सत्यग्रहणं दृश्यते, सन यदि सन्निकर्षनिरपेक्षमेवेन्द्रियतान व्यवधानेऽपि स्वात् , न चैवम् , अवोऽस्थि सन्निकर्षस्लयोयदभावावधाने सति नार्थशान मैन्द्रियमित्यनुमानतस्तत्प्रतिपसः कथं प्रमाणाभाव इति चेत् ? कोऽसो सन्निकर्षो नाम यस्य . सतः प्रतिपतिः । प्रातिविशेष इसि पेन् । सस्यापि प्राप्तिमतो व्यतिरेके तेन तयोस्तपरस्तद्विशेषो वक्तव्य ? तदभावे तत्सहायतया प्रत्यक्षसानहेतुत्वानुपपत्तेः । अपरसद्विशेषस्थापि ततो व्यतिरेके सप्त एव पुनरपरतद्विशेषो वक्तव्य इत्यपर्यन्तास्तविशेषरः प्रसध्येरम् । न च तेषां प्रमाणता प्रतिपतिः। अध पर्यन्ते कश्चिदव्यतिरिक्त एवं तद्विषो भवति योग्यतारूपस्त दयमदोष इति ; तन्न; प्रथमत एवं तदभ्युपगमप्रसङ्गात् । प्रथमतस्वादशस्य तद्विशेषस्व न १. प्रतिपत्तिरिति चेत् पश्चात् कुतः प्रतिपत्तिः प्रागुताल्लिादेवसिचेन्न सस्य प्राययविशेषात् । भवतु तथए प्रमापि तद्विशेष इति चेत् । न त नयनघटयो संयोगः श्रवणशब्दयोर्वा समवायो व्यतिरिः , तदभावे च , तत्समुदायरूपसंथुक्कसमयायादिरपीति न युक्त पोढात्वन्यामर्णनं समिकर्षस्य । योन्यले यदि प्रालिकादेव वाहशात । रूपक्षप्तेषूथा यपुरभीनां परिकल्पनम् ।। १२१५ ॥ सत इन्द्रिचेत्यायपि विरुध्यते । नमा विरुभ्यताम् , तथापि ज्ञानमिति विशेष्य पद विरुध्यते: विनापि तेन शानस्यैव प्रसिपः, तदन्यस्येन्द्रियार्थसनिकदिनुत्पतेः। सुस्वादिरपि तत्त एवोत्पश्चत इति चेत् । म; तस्यापि ज्ञानवान् । विषयपरिच्छित्तिरूपमेष मानम् "अर्थग्रहणं बुद्धिः" [न्यायभा० ३। २० २१४६] इति वयनाल । न च सुखादितत्परिच्छिसिरूषा, आहादादिरूपतयैव प्रति भासनादिति चेत; न; अज्ञानस्व स्वतःप्रतिभासाभाषप्रसङ्गात् । प्रतिभासोऽपि तस्व परत एष बटादिवत् , सुहादिः प्रतिभालते' इति प्रतिभासलामानाधिकरण्यं तु मतिमासाभेदोपचारादेव 'पदा प्रतिभासते' इतिवत् न वस्तुतः प्रतिभासरूपत्वादिति चेत् । किसिवानी स्व प्रस्तुसपम् ? आहानादित्वमिति पेत् ; न ; सस्य सामान्यरूपस्वात् । ल: सर्प एवं सुखादिरपीति चेन् । यदि मुख्यतः ; न तर्हि सस्य सत्सनिक दुत्पतिः नित्यत्वात । उपचारतश्चेत् । कथं वस्तुतस्तस्य तद्रूपत्त्रम् ! उपचरितस्य षस्तुसयाअपपतः । अतश्योपचार: ? सम्बन्धान ; संम्भवो हि सुखादिशहादादित्येन साप्यतयोपमलयत इति चेद; न; स्वयमनिर्वारितासाधारणरूपत्वे सम्बन्धस्यैव दुरवसमत्वात् । न हि श्लो.१०६ । “वरणस्वाक्ष ते कार्यस्योपरमः कथम्" -साटि-२ “ग व भ्यरहिताथोंपलसिधरस्ति तस्मान प्राप्यकारीति ।"-व्यायवा पृ०३५ । म्यारकुमु. १०१८ टि. १३ । पू... दि०३ । "इन्द्रियार्यसमिकरोस्पमित्यादि प्रागुवं सूत्रम्"-हि। वे सुखादेः । ५ जारयात्मकत्वात् । सम्बन्धी हि सुखादेश -ता- 1 0 तपस्या आ. द. १० ।

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609