Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 601
________________ पंचमा प्रत्यक्षपस्ताका सनिहित इत्येव सन्निकर्षोऽपि कारणम् ; समिधानस्याकारणेऽपि सम्भवान् । अत एव वक्ष्यति-- "सनिधानं हि सर्वस्मिन्नव्यापारेऽपि सरसमम्" (न्यायवि० श्लो- ३०१] इति । यदि च, 'इदं रूपम्' इत्याविज्ञानं सन्निकर्षजम् , 'अयं स गवयः' इत्यपि स्यात् , सन्निकृष्ट एव गवये तस्याप्युत्पते। तथा च तद्वयवच्छेदार्थ यनान्तरमास्थानभ्यम् , अन्यथा तस्थ प्रत्यक्षस्वेन 'प्रमाणान्तररवाभावानुषङ्गात् । तदन्दरम् च तदिष्ट भवतापमानाख्यम् । सस्योप, ५ मानवपननिमित्तत्वेन व्यपदेश्यत्यादयपदेश्यपदेनर व्यवच्छेद इति चेत् ; न; व्यपदेशसाफ तमस्य व्यपदेश्यत्वोपगमात् । २ थोपमानस्य व्यपदेशसाधकतमत्वम् ; साधय॑साधकतमश्वेनोपगमात् । अन्यथा तस्यापि 'इदं रूपम्' इत्यादिज्ञानयन शाब्दयोपपत्तेर्न प्रमाणान्तरत्वं भवेत् । प्रमाणावरस्यापि सस्य व्यपदेशात्स्य पदेश्यत्वमिति चेत् । न ; रूपमित्यादिज्ञानस्यापि प्रमाणान्तरस्यैर तथा व्यपदेश्यप्रसङ्गात् । तथा चानुपपन्नमिदं भाज्यम्- १० "नामधेयशब्देन च व्यपदिश्यमा शान्दम्" [न्यायभा० १।१४] इति । व्यपदेशस्यैत्र तत्र साधकतमत्वं खोको ध्यपदिशति-रूपमिदमित्येतदूवमातप्रया प्रतिपनं न तु प्रत्यक्षादित इति तब्यवहारमसिपसेः, सतः शान्दगेष सत्र प्रमाणान्तरमिति चेन ; ; इतरत्रापि तुल्यत्वागययोऽयमित्याप्तवयनान्मया प्रतिपन्न व प्रत्यक्षादित इत्यपि लोकव्यवहारोक्लम्माद । तथापि तस्याशाब्दस्वेनाव्यपदेश्यादेन व्यवच्छेद इत्यास्थातव्यमेव यनान्तरम् । नास्थातव्यम् , १५ सनिकर्षवचनेनैष । तस्य व्यवच्छेदात । न हि तस्य सत्रिकर्षादुत्पत्तिः । गमयदर्शनादेवाप्तवपनसहायातायोस्पोरिति चेत् । सिद्धवहि. 'इदं रूपम्' इत्यादिनानस्यापि तत एव व्यवच्छेदः तस्थापि नीलादिदर्शनादेव शब्दसहायादुत्पतेर्न सन्निकर्यात् । अत एत विश्वरूपेणापि दर्शनमेव पुरस्कृत्य संकेतकरणमुपदर्शितम् -- " यदेतत्पश्यसि तस्य गोशब्दो वाचकः ।" 1 इति । तदर्शनं पुरोधाय शब्दः सङ्केतितः कथम् । तदन्यस्य सहायत्वं सन्निकर्षस्य गातु ॥ १२१३॥ सत्रिकर्षपदेनैव तस्याप्येवं व्यवच्छिदि । इयमरूयपदेश्योक्तिरल्यावा विरुध्यते ॥१२१४॥ मेदमव्यपदेश्यपर्व विशेषणार्थ प्रत्यक्षस्य अपि सूत्तरपपतयनिषेधार्थम् अव्यपदेश्यम् २५ अवक्तव्यम् । कि तत् ? चिरन्तनै कायिकस्त विशेषणत्वेनाभिहितगव्यभिचारीति व्यवसायात्मकमिति च पद्वयम् । सरप्रयोजनस्यान्यात एव भावादिति व्याख्यानदर्शनाम् । स इन्द्रियार्थ. समिकोत्पन्न झानं प्रत्यक्षमित्येव लक्षणमस्तु निर्दोषस्वादिति ; सोऽपि न निर्दोषवादी ; सनिकर्षस्यैवात्ममनसोरसम्भवात् , तस्य १ यथास्थान निषेयिष्यमाणत्वात् । भावेऽपि कथं समिकर्षस्य कादाचित्कत्वम् । न हि नित्यहेतुकस्यानित्यवम् ; हेत्वनित्यत्वादेव सत्कार्या- १५ 1 उपरावप्रमाणत्वाभावानुशत । २ "उक होषपर हारार्थपरः कश्चिञ्चैयायिकः थाह"-ता. टिन म्यपदेश्याव्यपदेश्यम्न कथमीपमित्यर्थः। ६८

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609