Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
-
१४१७ ]
पथमा प्रत्यक्षमस्ता साम्प्रतं नैयायिकस्य प्रत्यक्षलक्षणमुपदर्थ नियकुर्वनाह
तथाक्षार्थमनस्कारसत्त्यसम्पन्धवर्शनम् ॥१६९।। व्यवसायात्मसंवायव्यपदेश्यं विरुध्यते । इति ।
अक्षर इन्द्रियम् अर्थः तद्विषयो मनस्कारोऽन्तःकरणं सत्त्व आत्मा सेषी सम्बन्ध: औरमा मनसा युज्यते मन इन्द्रियेण तदप्यर्थेमेसि क्रमेण सन्निकर्षः। तस्थ कार्य दर्शनं ५ विषयज्ञानम् अक्षार्थमनस्कारसत्वसम्बन्धदर्शन प्रत्यक्षमिति प्रकृतेन सम्बन्धः । यह खस्वमादिग्रहणमेव कर्तव्यम् , न सम्पन्धमहर्ण तदर्थस्यार्थादेव प्रतिपत्तः । न हि विषयज्ञानं कुदादिकं परस्परससनिकृष्टमेव कर्तुमर्हति, परस्परं सन्निकर्षवत एव दण्डादेर्घटादिकर्मणि व्यापारात्, तदक्षादेरपि ताशस्यैव विषयज्ञाने व्यापारोपपत्तेर्भवति सत्कार्यदर्शनप्रतिपादनबलादेव तत्सम्बन्धप्रतिपचिः,अतो न कर्तव्य सम्बन्धप्रहेणमित्ति चेत् ; सत्यम् । १० स्थापि सक्रियते संयुक्तसयोगादेः सम्बन्धान्तरस्य प्रतिक्षेपेणाभिमतस्यैव संयोगादिसम्बन्ध. षट्कस्य परिग्रहार्थम् । एवमपि अन्धग्रहणमेवास्तु तेनैव प्रत्यासक्तिवाविना तस्वदकस्याविरोधात संशब्यस्तु 'किमर्थ इति चेत् ! न; तस्य 'सम् निश्चितो अन्धः सम्बन्धा' इति व्याख्यानार्थत्वात् ! निश्चयश्च सम्बन्धस्य कधित् कस्यचित् नापरस्थ । तथा हि-चक्षुषो घटादिना संयोगः सम्बन्धो निश्चितो द्वयोरपि द्रव्यत्वात् । ततेन रूपादिना संयुक्तसमायोज्यस्या- १५ सम्भवात् । रूपरवादिना तु सत्समवेतेन संयुक्तसमवेतसमवायः सस्यैव परिशेषाम् । भोत्रस्य तु शन्न समवायः । शब्दत्वेन समवेतसमवायः । समदायाभावाभ्यां पुनरिन्द्रियस्य सम्बन्धिविशेषणभावा, समयायिनो घटतववयवा इति घटादिविशेषणस्वेन सम्बायस्य प्रतिस्तेः, अधर्ट भूतलमिसि भूतलविशेषणस्वेन १ घटाभावायाधिगमात् । तदेवमयमत्र सम्बन्ध इति निश्चयघोसनार्थमुपसर्गोपादानम् । एवं विश्वरूपेणापि सन्निकर्षपदस्य व्यास्थानात ।
तदेव प्रत्यक्षमनभिमतव्यवच्छेदाथै विशिष्टि व्यवसायास्म । व्यवसायों निर्णय आमा स्वभावो यस्य तत् समोरुम् । अनेन संशयज्ञानस्य व्यवच्छेदः, तस्याक्षादिसम्बन्धदर्शनरूपत्वेऽपि व्यवसायभावाभावात् । संवादोऽध्यभिचारः सोऽस्वास्तीति संवादि अनेमापि विपर्ययज्ञानस्य । तस्योक्तरूपस्य व्यवसायास्मनोऽपि व्यभिचारभूमिश्वास । व्यपदेशाई व्यपवेश्यार तदहस्वन तस्कार्यत्वात्, न व्यपदेश्यम् अव्यपदेश्यम् अशब्दजन्यमिति यावत् । अनेनापि २५ शम्पसत्रिकर्षाभ्यामुफ्जनितस्य पद रूपम् इत्यादिवानस्य तस्योभयभन्मनोऽपि शाध्यतया लोकेऽधि(भि)रुदत्वात् । तदनेन "इन्द्रियार्थसन्निकर्पोत्पन ज्ञानमव्यपदेश्यमयभिधारि- व्यवसायात्मकं प्रत्यक्षम्" [ न्यायसू० १३१४ ] इति सूत्रमुपदर्शितय । यदोयमक्षार्थग्रह
"तच्चेदं प्रत्यक्षं तुटवत्रयवयसन्निकर्षात् प्रवर्तते, तत्र बाह्य रूपादौ विषये चतुष्टयसनिकद मुत्पद्यते आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमधनति, सुखादी क्सभिकर्षानमुपश्ते तत्र चक्षुरादिव्यापाराभापात्, आत्मनितु श्रीगिनी थोराममनसोरेस संयोगाजाममुपजायते तृतीयस्व ग्राह्यस्य प्राहकस्य तत्राभावात् ।"यायमं.०७.२-वरोधनान् मा...,प..किमर्थमिति आ....। ५ सम्बन्धवि आ०,०प०। ५ “यवच्छेद गति सामन्यः"-साटिल। “व्यवच्छेदः"-ला-टि।
२०
-...
......---

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609