Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
MAR
ज्यायधिनिश्चय विवरण
[ १६.. प्रत्यक्षमपि सविकल्पं प्रत्यक्षरवार योगिप्रत्यक्षवदिति । फीरशच तमिर्षिकरूपकम् ? निराकारमेकशतिककवि स न तस्यानेकविषयस्वाभावानुषङ्गात् , अन्यथा नित्यस्यापि सरशोअनेककार्याविरोधात् न तत्प्रतिषेधः तथा च
अशेषज्ञतयेष्टस्य किश्चिमात्यायशस्थित्तेः । प्रायशो योगिविज्ञानमेसन प्रतिषणितम् ॥१२०९॥ साकारमेकाकारं वदेतेनैव निरूपितम् । अनशक्तिक सच्चेदनेकाकारमायलम् ॥१२१०॥ नामाशक्तितदाकारसाधारणतया स्थितम । निर्षिफल्यं कथनाम तद्विभ्रजातिकरूपनाम् ॥१२११॥
तथा घ
अविकल्पातयेष्ठस्य विकल्पवायश:स्थितः। प्रायशो योगिविज्ञानमेतन प्रतिवर्णितम् ॥१६१२॥ साम्प्रतं साइपम्य प्रत्याभलक्षणे प्रत्याभक्षाण आइ
श्रोत्राविवृत्तिः प्रत्यक्षं यदि नैमिरिकाविषु ॥१६८।।
प्रसङ्गः किमतघृसिस्तद्विकारानुकारिणी । इति ।
श्रोत्रमादिर्यस्य चक्षुरादेस्तस्य वृत्तिविषयाकारपरिणसिः यदि चेस् प्रत्यक्षम् । ननु बुधित्तिरेषाध्यवसायरूपा साक्ष्यस्य प्रत्यक्षं "प्रतिविषयाभ्यवसायो दृष्टम्" [साका०५] इति वचनातू , तस्कथं श्रोत्रादितिः प्रत्यक्षमाशयत इति घेत न; तदृशेरपि अहिरिन्द्रिय.
प्रणालिकयैव भावान सप्तरेव सरकोपपतेः। सति हीन्द्रियाणामालोधने मनसि सङ्कल्पः, २० ततोऽहकारेऽभिमानः, ततश्च बुद्वावध्यवसाय इति सरिसद्धान्तप्रसिद्ध । अत्र दूषणम् समिरिक
धादिर्येष कामलिकादीनां तेषु प्रसङ्गः श्रोत्रादिवृत्तिप्रत्यक्षत्वस्य । तथा च द्विचन्द्रादिरपि सास्तिक एव भवेदिति भावः । सद्वृत्तिरेष सा न भवति यतोऽयमतिप्रसङ्ग इति चेत् । अनोत्तरम-किं कस्मात अतवृत्तिः पन्द्रद्वित्वालोचनादिः, तस्य श्रोत्रा विकारमनुकतीत्येवं.
शीला न भवेदेव । भवसि प, तिमिरादिना विकृत एवं श्रोत्रादौ तद्वत्तेर्भावात् । आसाविता२५ घ्यवसायनिषन्धनमेव वृत्तिवृत्तिन वृत्तिमात्रम् ; इलापि न युक्तम् "शब्दादिषु पञ्चा]- नामालोचनमात्रमिष्यते वृत्तिः । [सां०का० २८] इति उन्मात्रस्यैव तवृत्तित्ववचनात् ।
एकशरिखकान, 1 २ "योग्रादितिः प्रान्तेपि न हि नाम न विद्यते । न च मान विमा पृतिः श्रोत्रादेवर पचते।"-40 वार्तिकाला ३०० ।-अकस .१६ पागण्यस्व। यतिथि । रूपं पश्यति, मनः साल्पयति, अहारोऽभिमानपति विरभ्यवस्यति ।'-स. का. माठर ३०। ५ धोत्रादवदा आ०,१०,५.६ "शब्दादिषु पश्चामामाचनमामिण्यते अधिः"-स. का ।
bidiotuitin

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609