Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
वायविनिमयविधरने स्वापाको विच्छेदे उपरमे विज्ञानानामिदि सम्बन्धः हि यस्मात् चतुःसत्पं दुःखसमुत्यनिरोधमार्गलक्षणं तस्य भावना प्रबुद्धेन मुहमहुश्चेतसि परिमलन सा आदिर्यस्य गुणादिप्रकाशस्य ब्रहालोकास प्रत्यायमस्य च स विरुष्यते । तस्मात् सन्ति तदा विज्ञाना
नीति कथन कथितो दोषः । तथा हि-यदि स्वापादौ ज्ञानविच्छेदः कुतः प्रबुद्धस्य बरसत्य: ५ भाधन सनिहितस्य तद्वीजस्थाभावात् ! आमदवस्थामाविन इति चेत्न ; तस्य चिरनवेन
कारणत्वानुफ्पचे, अन्यथा आत्मदर्शनबाजादपि पिरप्राहीणादेव सुगतस्य जन्मदोषसमुद्भवलक्षायाः पुनरावृत्तः सम्भवात् , असम्भवमेतद्भवेल्- "अधुनरावृत्या गतस्तुगतः" [ ] इति । यदि पुनस्तस्य सम्यग्ज्ञाननिलुतशक्तिकत्वान्न कालान्तरेऽपि सत्फलम् ।
चतुःसत्यभाषनाफलमपि तद्वीजान्न भवेत , सस्यापि स्वापादिनिलीमशक्तिकलाम । रयत इनि १० चौर; सत्यम ; श्यते, चिरनष्टादिति तु न दृश्यते, संघिहितादपि तदुपपत्ता यदि समिहित
शान एवं स्वापादिः कथमवस्थान्तसविशिष्यत इति चेत् ' आस्तामेतत् । अपि च, कथमेवं प्रत्यक्षानुमानाभ्यां प्रवर्समानस्य नियमेनाधिसंवादः १ जामशानात् प्रबोधविसंवत् 'चिरकालाएकान्तादपि जलपावकादेस्तदुत्पतिारिकल्पनायां नियमतस्तदक्रियावाप्लेरसम्भवात् । तद्रू.
पत्वाचाविसंवादय । हो न सुभाषितमेतत् "न याभ्यामर्थ परिच्छिद्य प्रवर्तमानोऽर्थ१५ क्रिया विसंबाधते !" ] इति । ततः समिहितादेव ततस्तदुत्पत्तिमभ्युपग.
च्छता पतुःसत्यभावनापि सनिहितहेतुकैवाभ्युपगन्तव्या । न च तद्भावना नेष्यस एवं; तन्मूलत्वात् सकलगुणदोषप्रकाशरूपस्य योगिज्ञानस्य । तदुरुम्
"बहुशो बहुधोपायं कालेन पहुनाऽपि च ।। गच्छन्त्यम्यस्थतस्तस्थ गुणदोषार प्रकाशताम् ॥” [प्र० वा० १३१३०] इति ।
तथा यदि स्वापादौ परमात्मसम्पमसया- विशेषविज्ञान विकलो जीवः कथं तस्य पुनरस्थानम् । तस्य विज्ञानमूलत्वास, तस्य च बदानीमभावात् । लेशतस्तकायेऽपि तदात्म्यपसेरनुपपत्तेः निवृत्तनिश्शेषाविद्यासस्पर्श हि परमात्मरूपम् , तस्कथं तदापत्नस्य जीवस्थापि 'तल्लेशसंस्पर्श: तपस्यैव प्रसन्नात् । भवतु आप्रत्सम्यमाविन एवं विशेषज्ञानात्तस्य पुन
रुस्थानमिति चेत् ; न; संसारसमयभाविनस्तस्रो मुक्तस्यापि तत्प्रसङ्गात् । "तस्य विधाबलोपर. २५ मितस्य न सहेतुत्वमिति चेत् ; स्वापादिवलोपरतस्य कथम् ! शास्त्रप्रामाण्यान, श्रावति दिमा
सम्-"पुनः प्रतिन्यायं प्रतियोन्याद्रवति" [वृहदा० ४।३।१५] इत्यादिकं सुषुप्तादेः पुररुस्थानम् , सतो युक्तं तलमिलुनस्यापि तद्धेतुस्वम्, अन्यथा सदनुपपतेः । न चैवं मुक्तस्य
परिमेलन मा० ब०, प०.१ २ द्रष्टव्यम् पृ०३६ टि०३३ समिहितादेव । ५ चिरकालोपापि -आ०, २०, प० । ५ जानीरसि । ६ “कच सुमतेन-माणमविसंपादिज्ञानमर्थक्रियास्थितिरविसंवादनम्" [प्र०या०11३]-ता-टि.। . माभ्यामर्थ मा०, ५०,०८ पुनश्त्यानस्य । परमात्मापतेः। १० अविद्यालेश। संसार समयभावितः । १२-परदितस्य आ०, ०,१०।

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609