Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 600
________________ ५३६ म्यायविनिश्वयविवरण [ ९।२७० णमेव कर्तव्यम् तस्यैव प्रत्यक्षकारणतथा सूत्रे निर्देशान, न मनस्कारसस्वग्रहणं विपर्ययादिति dr; न; तस्यापि सस्कारणत्वात् सूत्रे तु सदव वनं साधारणकारणत्वात् । साधारणं हि कारण मनस्कारादिः प्रत्यक्षवदनुमानादावपि भावात् । अचादेस्तु चत्रोपादानं प्रत्यक्षं प्रति तस्यासा धारणत्वप्रतिपादनार्थं न तु कारणान्तरभ्यवच्छेदार्थम् । तथा च न्यायभाष्यम्- "नेदं कार ५ धारणाप्रत्यक्ष कारणमिति । किं तर्हि ? विशिष्टकारणवचनम् । यत्प्रत्यक्षज्ञानस्य विशिष्टकारणं तदुच्यते । यत्तु समानमनुमानादिज्ञानस्य न तत्रिवत्येते ।" [न्यायभा० २१११४] इति । यथेषं सूत्रत्रयत्राप्यसाधारणमेव कारणं वयं नेसरदिति चेत्; न; तत्रापि दूषणदर्शनार्थत्वात्तद्वचन ततः कुचोद्यमेतत् । सहि सुचद्धमिदं प्रत्यक्षलक्षणfafa न आह-विरुध्यते विचारेण पीत इत्यर्थः । कधमियाह- 'तथा' इति । १०. वीप्सागर्भमिदम् । * 3 ; ; हृदयमर्थ:-सेन तेन विशेषणरूपेण विशेष्यरूपेण तत्समुदायरूपेण च प्रकारेणेति । तथा हि- विशेषणं सावयवसायात्मकमिति विरुध्यते निषयभावात् । संशयज्ञानं निवर्त्यमिति चेत् न वस्य सन्निकर्षपदेनैव निवर्तनात् । सत्रिक जमेव तदपीति वेत् कस्य सन्निकर्ष: ? स्थायुपुरुश्योरन्यतरस्य, उभयस्य वा ? न तावत्तदुभयस्य; १५ एकत्रैका तस्सम्भवात् । सम्भवे ज्ञानस्य संशयस्वानुपरते । न हि वस्तुसति संशयो नाम अतिप्रसङ्गात् । अन्यतरस्य तु सन्निकर्षे तस्यैव सत्र प्रतिभासनं भवेत् कथमितरस्य ? असन्निकृष्टस्यापि प्रतिभासने अन्यत्रापि सन्निकर्ष कल्पना वैफल्यात् । सन्निकृष्ट एवान्यतर इतरेणापि रूपेण प्रतिभासते नापरः कचिदनिकृष्ट इति चेत्; न; इतराकारस्य तत्रामा तेन सन्निकर्षानुपपत्तेः । रूपान्तरसन्निकर्षस्तु नेतरप्रतिभास कारणम् अतिप्रसङ्गात् । वन संशयज्ञानस्य सन्निकर्षत्वम् । २० नापि विपर्ययज्ञानस्य i विपरीताकारस्य त्राविद्यमानत्वेन सन्निकर्षानुपपतेः । रूपान्तरसकिच न तत्प्रतिभासनमिति निवेदनात् । तद्रव्यभिचारीत्यपि विरुध्यते विपर्ययज्ञानस्यापि सन्निकर्षवचनेनैव निवर्तनात् तद्वदव्यपदेश्यमित्यपि । ननु च व्यपदेश्यं ज्ञानं शब्दसहायादिन्द्रियसन्निकर्षादेव भवति, तत्कथं तस्य तत्पदेन निवर्तनमिति चेत् १ कोsat शब्दस्वस्थ सहायः ? सत्यमान इति चेत् प्रत्युत्पन्नविवयदर्शनस्य, तद्विपरीतस्य २५ वा १ न तद्विपरीतस्य अदृष्टे विषये 'अयमस्य वाचकः शब्द:' इति सङ्केत्तस्यासम्भवात् स्वमा सम्भव इति चेत् सत्यम् नवासी सन्निकृपः । सत्रिकुण्डे चेयं चिन्वा । भवतु प्रत्युत्पातदर्शन सहाय इति चेत् यमेवं तद्दर्शनस्यैवासौ सहायों न सन्निकर्षस्य, तत एत्र सायश्देश्यज्ञानस्योत्पतेः । तदभावे सत्यपि सन्निकर्षे पूर्वमनुत्पतेः । अथ कर्षमेव सज्जनयति F ; ३० ' इदमेवम्' इतिं नेत्; इदमेवं 7 मिति किं तहिं विशिष्ट कारणमिति किस इति वा आ०, ब०, प० । तदर्शनादेव । जनयतु तथापि न सन्निकर्षस्य तत्कारणत्वम् । तदर्शनस्येत्र तत्पुरस्तातया प्रतिवेदनात् । न हि ता०२ वर्तन -आ०३००३ यः शब्द तद्दर्शनाभावे ।

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609