Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
१।१३८)
१३३ पुनरुत्थानम, निरवधिनिर्मोजन्यैव श्रमणान । न्न विद्यावलपराहतस्य तत्कारणस्वनिर्वभो:यमुपपत्तियमधुर इति चेन; मन्येव शास्त्रमेवाप्रमाणे स्यात. , मिरवयवपरमात्मसमापनस्वेन श्रावितयोः सुधुननिर्मुक्तयोः पृथक्करणेन मिश्याच्यापारवान विचन्द्रादिषोषवम् । नास्येव तेन तयोः पयस्करण नामासोश्वोपाधिगतयोः पृथक्करमान , त्योश्च जलसूर्यादियानस्यैव प्रसिद्धेरिति घेन् ; भवत्येव वेन तयोः पृथक्करणम् , परमात्मापत्तिस्तु कथं श्राव्येत अवस्तुनो ५ नस्तुरूपायत्तेविरोधात् उस्तुनस्सदम्वरूपापभित्र ! कथं तर्हि अलसूर्यादेजलाधुपरमे सूर्याया पत्तिरिसि पेत् । न बायाधारोपरतों उपरमस्यैवोपलम्मान न तदापत्तेः । एवमत्राप्युपाध्युपरमे वदामासयोरुपरतिरेव स्थान तदापसि; अवस्तुस्कात् । ननूपाध्यनुप्रविष्टः परमात्मैव जीवो न तयाभास पब, "हन्ताऽहममिमास्तिस्रो देवता अनेन जीवनात्मनाउनुप्रविश्य"[छान्दो ६।३।२] इत्यादी जीवस्यात्मलेन निर्देशात् कथं ठस्यावस्तुत्वम् ? यतो न तदापसिरिति १० चेत् । न तदपि साधु; लौकिकादविवेकाभिप्रायात तथा निर्देशात् आमासस्यैवारमस्थेन । अतएवात्रार्थे सन्न माध्यं प-"आभास एव च" ० २३१ डि : "जाग गई जीवः परस्यात्मनो जलस्र्यादिवत् प्रतिपसव्यो न स एवं साक्षात्रापि वस्त्वन्तरम्"
.शा. २१३१५ ] इति । ततो न स्यापाद्यवस्थायां विशेषविज्ञानरयाविद्याव्यपदेशस्यान्य. रूपायसिः, उपरतौ २ न तस्योन्मजनम , नाशिम्योन्मजने च म प्रबुद्धस्यानुभूतस्परयादिकं २५ सीवान्तरषत् । अस्ति चेदम् । तस्मादन्ययन्छिन्नदान एक स्वापादिः निश्चयवैकल्यान जाग. स्वप्नदशाभ्याम , अपरित्यक शरीरस्वाथ चतुर्थावस्थाको विशिष्यते ।
स्वसंवेदनमात्रस्य तु प्रत्यक्षत्वमाराणानां न तस्य जाग्रदादेविशेषा, तदात्मवेदनस्यापि प्रत्यक्षरयात् । सन्न निश्चयविकलसवितिमात्रमेव प्रत्यक्षम ।
अत्रैवोपपस्यन्तरमाह
प्रायशो योगविज्ञानमेतेन प्रतिवर्णितम् । इति ।
योगिविज्ञानं चतुपर्यसत्यगोपरं युद्धज्ञानम् एसेन निर्विकल्पप्रत्यक्षवादेन प्रतिवर्णिते प्रतिपादितं भवतीति शेषः। कीरशम् ? प्रायशः प्रथमयशोऽप्रामाण्यलक्षणं यस्य तादृशमिति। तदपि हि कल्पनापोढत्यादेव प्रत्यक्षम् , अन्यथा वहमणस्याज्याशिदीपात् । न च "सत् स्वसप्तामात्रेण विनेयान प्रमाणम् , अपि तु सोपायहेयोपादेयतश्योपदेशान् । २५ "शानवान् मृग्यते कश्चित्तदुक्तमतिपत्तये।" [प्र.या० १२३२] इति वचनात् । सोऽपि न निर्विकस्पात , नाप्यचेतनात् कुड्यादेः । " विकल्पधोनयः शब्दाः" [
] इति वचनात् । न विकल्पसंस्काराक; योगिनस्तदावे विधूतकल्पनाजालबविरोधात । सः सविकल्पमेष सदभ्युपगन्तव्यम् । तथा च सिद्धमिन्द्रियादि
२०
पृथयार-प्रा०प०प० । “आत्मनेति वचनात् खात्यमोऽव्यतिरिसन चैतन्यस्वरूपतयाऽविशिष्ठेन।" -छारदो शाना०1३-मजनेन २०,०,१० तत्सत्तामा-मा-२०५०।
-
-
-
-
-

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609