Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 595
________________ १९३० प्रथमः स्तायः लक्षणं तु न कर्तव्यं प्रस्तावानुपयोगिषु । इति । 1 तुशब्दः कर्तव्यमित्यसः परो द्रष्टभ्योऽवधारणार्थच । तदयमर्थ:-लक्षणं न कर्तव्यमेव, प्रस्तूयते प्रमाणफलस्वनाविक्रियते इति प्रस्तायो हेयोपादेयतस्वनिर्णयस्त अनुपयोगीनि मानसमांसभक्षणादीनि तेषु । बटुवचनं मांसभक्षणादिनिदर्शनपरिमार्थम् । परमतमपि न्यायधर्मादनपेतम् । ५ 'अविकल्पकम्' इत्यादिना सामान्यतः प्रतिक्षिप्रमपि स्वसंवेदन प्रत्यक्षं युक्तयन्तरेण प्रतिक्षिपाद अध्यक्षमात्मवित्सर्वज्ञानानामभिधीयते ॥ १६६ ॥ स्वापमूर्च्छायस्थोपि प्रत्यक्षी नाम किं भवेत् । अध्यक्ष कल्पनाविभ्रमविफलत्वेन आत्मवित् आत्मवेदनम सौगतैः । वत् सर्वज्ञानानां विकल्पेतरभेदाधिष्ठाननिरवशेष वोधानाम्, सानामात्मसंवेदनं प्रत्यक्षम् " [ न्यायवि० १० १९] इति । अन्नदूषणम् - स्वापच स्वदर्शनमिकलोऽनस्थाविशेषो न तद्दर्शनवान् ददवस्थस्य स्वयमपि प्रत्यक्षत्वोपगमात् । मूर्च्छा मर्मप्रहाराविनिभिन्नश्चितव्यामोह, स्वापमूर्चे ते आदी यस्योन्मादादेः स स्वापमूर्च्छादिः स्वनिश्चयवैकल्याविशेषेण स्त्राप एव मूर्च्छादेरन्तर्भावेऽपि पृथगुपादानम्, १५ 'नस्यापि भावात् । अन्यदेव हि प्रासादश्यनादिकं निमिवं स्वापरयान्यदेव च विशेषोपयोगः दिकं मूलः । aar मेदादपि प्रt निर्भवन्ति ष्ठेपथु (?) घ शरीरं तद्विपरीतं मूर्च्छितादेरपि । स एवावस्था यस्य सोऽपि न केवलं तद्विपरीत इत्यपि शब्दः प्रत्यक्षी प्रत्यक्षवान् नाम स्फुटं किन्न भवेत् ? नकारस्य पूर्वश्लोकावते, भवेदेव । तत्राप्यारथसंविदो भाषात्, तथा च कथमवस्थातुप्रतिष्ठेति भावः । अभिधीयते १० - "सचि २० तदवस्थस्य ज्ञानमेव नास्ति तद्भावे जामत इव तस्वविरोधाततः कथमात्मवेदनम् ? तोऽयं प्रसङ्ग इति प्रज्ञाकरो ब्रह्मवादी च तेनापि वस्थायां जीवस्य परमात्मरूपसम्पन्नतथा विशेषविज्ञानोपर मस्योपगमात् । " प्राज्ञेनात्मना सम्परिष्यतो न वार्ड किञ्चन वेद नान्तरम्' [दा० ४१३/२१] इति श्रुतेः । तत्रोत्तरं दर्शयति विच्छेदे हि चतुःसत्यभावानादिर्विरुध्यते ॥ १६७॥ इति । : इलना- " मुग्धः कदाचिश्विरमपि नोच्छ्वसिति सवेपथुरस्य देो भवति भयानकं वदनम् विस्कारित नेत्र सुघुतस्तु प्रमादनस्तुल्यकालं पुनः पुनरुच्छ्वसिति निमीति भस्य नेत्रे भवतः । निमितमैव भवति मोहयोः, मुसलसम्पाद्यादिनिमित्तत्वान्मोहस्य, प्रमादिनिमित्तस्ताय स्वापत्य ।" सा० भा० १०-१२ निर्भवन्तिध्वेप्रभु वा ता० । ३ जास्वप्नपुसिरीयायस्याः "संवेदनामाष एव • मृतयोन विशेषः "प्र० वार्तिकाल १५७ । ५ "सुषुप्तिर्नाम ज्ञानशुन्यो जीवस्यावस्थाविशेषः । अत्र न श्रुतिः सुप्तौ न कथन कार्म काम न कक्ष स्वप्न पश्यति तत् सुषुप्तम्”- बृ० ३० ४२११९ । 2 २५

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609