Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 593
________________ १।१६५] प्रथम प्रत्यक्षमस्ता कमोत्पत्ती सहोल्पसिविकल्पोऽयं विरुध्यते । इति । क्रमेण मनसाम् उत्पत्ती अभ्युपगम्यमामायां सहैवोत्पत्तिर्यस्य रूपादिपयमर्शस्य सोडीयमानो सिम्यते। शुनदरे 'रामागपत्तेः। ततो रूपे मनः, पुनस्तद्विकल्पः, ततो रसे मना, पुनस्तद्विकल्पः, उथान्यतापीति विकस्पैर्मनोव्यवहित मनोभिच विकल्पव्यवहितवितव्यम् । न चैवम् , प्रतीत्यभावादिति भावः । ५ ___स्यामसम्पादेक एव सेभ्यस्तद्विकल्प इति ; तन्न, इन्द्रियज्ञानकमोत्पत्तावत्येवं बद्भावप्रसङ्गात् । भवस्विति चेत् । अत्राह- 'झम' इत्यादि । क्रमोत्पत्ती इन्द्रियचेतसा सहोल्पत्तेरिन्द्रियझानयुगपदुत्पादस्य विकल्पो निश्श्यः "तसात् सन्तु सकृद्धियः।" [प्र. वा. २।१३०] इत्ययं परस्य प्रसिद्धो विरुदयते। कई वा मनसां प्रत्यशत्वम् यदि न स्वसंवेदनम ? तपस्यैव स्वयं तदभ्युपगमात् । स्वभने तु तत एव तत्प्रसिद्ध किं 'विकरूपतः । तदनुमानेन निश्श्यार्थम् , सनिश्चितस्यैव सिद्धत्वात , स्ववेदनस्य चाविकल्पखेनानिश्चयत्याविति चेन्न ; विकल्पस्याप्येवं स्वतोऽसिद्धिप्रसङ्गाम, वदनुभवस्याप्यनिश्यत्वात् । निश्चयान्तरातत्सिद्धिकल्पनायाम् अनवस्थोपनिपातात , असिद्धस्य पालिङ्गवात् । अनिश्चयेऽपि सत्प्रसिद्धौ मनसामपि स्थाविशेषादिति व्यर्थमेव ततस्तदनुमानम् । इदमेवाह-- अध्यक्षादिविरोधः स्यात्तेषामनुभवात्मनः ॥१६४॥ इति । १५ आत्मनोऽनुभवः अनुभवारमा, "रामदन्तादिषु दर्शनात् आत्मशम्दस्य परनिपातः, सतोऽनुभयात्मनः स्वानुभवस्य तेषां मनसा सम्बन्धिन 'उत्पत्ताबपि' इति सम्बन्धः । तत्र दूषणम्-अध्यक्षमादिर्यस्य तद् अध्यक्षादि अनुमानमिति यावन , तस्य विरोधो वैकल्येन परिपीडन स्याद् भवेदिति । अथवा, नेपामिति महोत्पत्तिविकल्पपरामर्शः प्रक्रमात् । बहुवचन पुनर्व्यक्तिबहुत्वापेक्षम् , तेषाम् । कस्यों किम् ? अनुभवात्मनः २० अनुभव आत्मा स्वमाशे यस्य सद् अनुभवात्म, प्रक्रमात मानसं प्रत्यक्षम् , तस्मात् । उत्पसावधिकृस्याभ्युपगम्यमानायाम अध्यक्षेण आदिग्रहणायनुमानेन च विरोधो वाय स्थात् । प्रत्यक्षेण तावद्भवति ततस्सदुत्पत्तेर्वाधा, तेनेन्द्रियज्ञानादेव सदुरपमिप्रतीते, या अनुभष:- 'मया युगपजभुरादिना रूपाविकमन्वभाति' इति । तद्वपनुमानेनापि , तेनापि तस्मादेव तदुपरथ्राबसायान् । तया हि- यद्यस्यान्वयत्यतिरेकावधिको तत्तस्यैव कार्य २५ कुलालादेरेदारिय)कुम्भाति, अनुविधते पेन्द्रियस्यान्वयव्यतिरेको विकल्या इति । अनुकृतान्वयव्यतिरेकाम्यस्य च तदेतुत्वकल्पनायां न चित् अश्विनियसो हेतुः फलं या भवेतन शान्तमपक्षो' व्यायान् । सहोसायनुपपत्तः । २ विकल्पस्तद-आ०, ०,१०1३- मशि-भा, प०प०। "राजदन्तादिन परम्"-पा० सू. २०१३: । ५ ल्याना 4और, ०,१०६६ तस्यां म०, २०, ५०।-क्षी न्यायान् ता. ६७

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609