Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
प्रथमः प्रत्यक्षमा
मानसप्रत्यक्षे तदनुभूतमेव विकल्पयति साक्षानुभूतं तत्किमक्षयहणेन ? सद्धि सदानीमर्थवत् यदि सति तरिमस्तदनुभूतं विकल्पयेतू , न चैवम् , अतोऽनुभूतग्रहणमेव कर्तव्यमिति चेत् । अन्यथा सहि व्याख्यास्यामः- अनुभवनमनुभूतम , अक्षाणां कार्यमनुभूतम् अक्षानुभूतम् अक्षधाममिति यात , सत्कर, इक्षमन्तरेण न विकल्पयेत् न विकल्पं नीलादिस्मरण कुर्यात् । अत्र पोपपनि सन्तानान्तरघत इति । सन्तानस्यान्सर भेदः स विद्यतेऽरयेसि ५ सन्तानान्तरवत अक्षानुभूतम् । एतच्च हेतुपदं द्रष्टव्यम्-सन्तानान्तरवरचादिति, विषाणी गौरित्युक्त विषाणित्यादितियत तद्वत्व सस्य तेन योगपधात "मनसोर्युगपगुत्तेः " [प्र. वा. २। १३३] इति वचनात् । न च युगपद्वत्ता उपादानोयादेवावं लग्निबन्ध चैकसन्तानत्वम् | उदाहरणस्यतु प्रसिद्धसम्माननदनुभूना सम्ममा अनु-गरमायाः पराकून द्योतनः । तत्रोचरम्-'ताः' इत्यादि । एपकारः 'किमोऽनन्तरं द्रष्टव्यः । सो १० मानसं प्रत्यक्षं समनन्तरम् उपादानं किमेव ध, विकल्पस्येति शेषः । महि मामसं विकल्पस्योपादानमुपपन्नम् । इन्द्रियमा समभाविनरसस्य ततः प्रागेव भावान् , सस्य चेन्द्रियझानकार्यतया पश्चादेवोत्पत्तेः । न च भाव्यपि समनन्धरमिति प्रज्ञाकरादन्यस्य मतम | तत्रापि चेत इन्द्रियशानं समनन्तरम् उपादानं मानसस्थ किमेव नैव, अपि तु विकल्पवदुपादेय. मेव स्यात् । तथा चेत; न; मानसम्य निरुपादानसमापतेः । वदेवाह-धेत इति । एषकार. १५ श्वेतःशब्दास्पगे द्रष्टव्यः । मानसस्य समनन्तरं चेस एवास्तमम् । अन्यदित्यवधारणम्, किन सिञ्चिन् । उत्तरं मानसमेव तस्य समनन्तरमिति मेत् ; न. वहदिमुपपन्म "इन्द्रियझानेन" [प्र. वार्तिकाल० २१ २४३] इत्यादि । इन्द्रियज्ञानं तस्योपादेयमुपादानं वेति चेन् । किमेयं विकल्प एव न भवेदविशेषात् ? तदेवाह-चत एव इन्द्रियानमेव समनन्तरं मानसस्य किं कस्मात् , विकल्पोऽपि स्थान : एवञ्च 'विफल्पा-मानसं सतश्च विकस्पा' इत्स्योन्यसंय २० इति मन्यते । भवत्ययं प्रसङ्गो यदि तयोः परसपरत आमलाभाडेतुफलभावो भवेत् , एका निष्पत्तायन्यानिष्पत्तेः । न चैवम : कुसश्चित् कस्यचिदात्मलाभस्येच विचाराधिक्रितस्याप्रतिवामान , अत एवोक्तं “निप्पशेरपराधीनम्" [२० वा० २१ २६ } इत्यादि , अपि तु मान्सरीयकरपात् । न हि स्यकालभाषिनं विकल्पमन्तरेण मानसम् , नापि ताशं सदन्तरेण विकल्पः, ततो न परस्पराश्रय इति चेत् ; न; सत एव सन्तानभिन्नयोः गुगपट्टत्तिमिसयोरपि २५ सहावापतेः । न हि विना देवदसचित्तन यज्ञवृत्तादेश्चितम् , सरेकवितस्यैव जगत: प्राः ताबन्ध. स्याविच्छेदात , न चैवम : अतोऽस्ति तयोरप्यविनाभावान्मियो हेतुफलभाव ज्ञात कर्थ सन्तानान्तरचित्तपरिहारेण मरणचित्तात्तरभवानचित्तस्यैवानुमान यतो निश्चिता परलोकसिविदिस्यतन भाविनो मानसाटिकरूपः । भवतु पूर्वरमादेव, पूर्वाक्षशानक्षन्मन इति खेत । तस्याज्ञानेन' योफसन्तानत्वम् ; तदुपादेयस्य विकल्पस्यापि स्याल , देवदत्तेनैव तत्पौत्रस्य । तथा चाक्षशानादेव ३०
।
-पत्का००,101 फिमनन्तरं आ०,व०प०.३सहभा-मा०,40,401 उपादानम्। ५-तरभाषाय-भा०, २०, ५०६-माने -मा०,40,०

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609