Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
स५ । प्रपमा प्रत्यक्ष प्रस्ताव
पू२५ तच्छन्दस्य च प्रक्रान्तपरामशिस्वादिति चेन ; न; विषयिप्रक्रमादेव नान्रीयफतया विषयस्यापि
कमात् । एवमपि श्रुतस्यैव विषयिणः किमपरामर्श इति चेत् । न तद्विषयतया मानसस्थ परै. रनभ्युपगमात । तदभ्युपगमस्य चानेन प्रतिपादनात् । वथा च परस्याभ्युपगम:-"इन्द्रियज्ञानेन समनन्तरप्रत्ययेन स्वविषयानन्तरविषयसहकारिणा जनितं मानसम्" [प्र० बार्सिकाल० २११४३] इति ।
तदिदानी निराकुर्वनाह- भेदस्तन न लक्ष्यते। इति । भेदो व्यतिरेक इन्द्रियानात सत्र मानसे न लक्ष्यते न दृश्यते । तथा हि तडज्ञानात्पूर्वम, सह, पश्चाता स सत्र सत्येत १ न तावत्पूर्वम् : तहकार्यस्य ततः पूर्वमसम्भवा । नापि सह; कार्यकारणोः सहभावानुपपो, युगपत्प्रत्यक्षमयत्याप्रतिवेदमञ्च । न हि सदैव मानसमिन्द्रियाच प्रत्याशयमेनुभवादविशदेवयुषि प्रतिफलितमवलोकशामो यतस्तथापकल्पयेम अनियमप्रसङ्गाः । न धनव- १० लोकिताबकल्पनस्य नियमः-'अयमेव तम् न तत्वयादिकम्' इति, स्वेच्छानिवन्धनस्य तत्राप्य. निवारणात् । गापि पश्चात् । तदेन्द्रियव्यापारे ते प्रत्यक्षताया एव तत्रोपपत्तेः । अतशापारे । विशतिभासप्रतीतिः। २. कल्पनया तदस्तित्वम् : अन्धादावयविशेषात । नन्वयमेव तस्य सस्माझेदो यन्निश्चयरूपत्वम् । निश्श्यरूपं हि मानसमक्लोक्यते 'इदं नीलम् , इदं पीसम्' इत्युस्लेखतस्तस्योपलम्भात् न तपेन्द्रियज्ञानस्येति चेत् ; एवमिन्द्रियज्ञानस्यैव निश्चयपत्वे को १५ दोष द्विषये कथं संशयादिः निश्चयविरोधादिति चेन ? मानसविषयेऽपि कथं तदविशेपात् ।म भवत्येवेति चेत् ; किमिनानीमनुमानेन, संशवादेरनुत्पास्य व्यवच्छेदासम्भवात ? यन्त्र मानस तत्रोत्पश्त एव संशयादिरिति चेत् ; न; सतीन्द्रियज्ञानादो तत्कारणे मानसस्थासम्भवानु. पप सम्भवोऽपि तस्य नीलादावेद न क्षणभपदावत: तंत्र संशयादिव्यवच्छेदास कलमेवानुमानमिति येत ; न ; निरंशवस्तुवादिनां भागशो वस्तुपरिच्छेदस्थासम्भवात् । न च २० निश्वयानिश्चयरूपचया व्यापतेन्द्रियस्य प्रत्यक्षद्वयम् ; अनुपलक्षणान् ।
यस्पुनरेतत्-समानकालमाकारयमिदमैन्द्रियं मानस, तस्य चैवस्वाध्यवसायाद् विवेकनानुपलक्षणमिति : तत्र कुतस्तरभ्यवसायः ? = ताक्दैन्द्रिमन् ; तस्यानध्यवसायस्व. भावत्वात् । न सनव्यवसायोऽध्यवस्थतीत्युपपन्नम् , अलोचनो लोकयतीतियत् । एकत्रवेदनमे तदभ्यवसायो नैकत्वविकल्पमं तथाविरुद्धमेन्द्रियस्याध्यक्षस्थायीति चेत् : उच्यते
तदेवनं घेदान्त तथ्यमेकत्वमापसेत् । आकारद्वयमित्यादि दम्मिथ्य भवतः ॥११९९।। भ्रान्तमेव तदिष्ट प्रत्यक्ष तरकथं मतम् । अभ्रान्तत्वं यतो पौर्बुद्धमध्यक्षलक्षणम् ॥१२॥
इन्द्रियानात् । २ इन्द्रियप्रत्यक्षताया। मानसप्रत्यक्षस्थ
क्षणमादी।

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609