Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 588
________________ ५२१ म्यायविनिश्चयविवरण तन्नाय लोकरूटोऽस्ति व्यवहारो भवन्मतः । तहोपायव चेयन्ते यतो व्यवमिहीर्यवः ॥११॥ ततो युक्तमुक्तम्-'त' इत्यादि । अथवा, प्रत्यक्षस्प तत्त्वं निर्विकल्पत्वं तम्य व्यवस्थान तत इति साहसम् । न यथार्थादनुमानचित्रपालदाधापनभुपपन्नम ; अति ५ पैतत्परस्य - "प्रत्यक्ष निर्विकल्पम् अर्थमामादन्याचे कतरार्थक्षणवत्" [ ] इश्यादेः "न सन्ति प्रत्यक्षे कल्पनाः, उपलब्धिक्षमाप्रापा नायनुपालभान, भूतले घटवत" [ इत्यादेच नद्रावधानयोगम्य दर्शन 1 भवत्येव नादशावपि 'तत: सम्बन्धरलात तस्य व्यवस्थापनमिति चेत में लम्य प्रत्यवादवगतिः। अद्यापि तस्या व्यवस्थितत्याना व्यवस्थितमेव वनस्पतोऽपि सम्य वयवस्थिन: "प्रत्यक्ष कल्यनायो १. प्रत्यक्षेणैव सिध्यति ।" [प्र.का२११२३] इनि वचनादिति चेन् ; किमिदानीमनुमानेन ? ज्यामोहविपद इति चेन, सति व्यामोहे कथं व्यवस्थितत्वम् अतिप्रसङ्गाना तन्न ततस्तदवगमः। नापि तद्विकस्पान : तस्य दयगमात्पूर्ण विकल्पान्तरवदाप्रमाणत्वात् । तदवामे प्रमाणस्वमिति नन परस्परालयाम-तवर्गमात्प्रामाण्यम् सति च तस्मिस्तदशाम इति । नाम्पान्तर, सासरव्यवस्विमिदो। ततो विकल्पवलादेव विकल्पानां १५ विराथार्थत्वं प्रत्यक्षतरवडर व्यवस्थापन (a) न सर्वथा विनथार्थत्वमभ्युपगन्तव्यम् । तथा च सिद्धू नीलादिविफस्पस्यापि सत्यार्थ निरुपद्रवत्वादिति तस्यैव तत्र प्रामाण्यं निरपेक्षतया तयवसाय प्रति सापकतमत्वान , अधिसंवाद नियमाच, म निर्विकल्पस्य विपर्ययादिति प्रत्यक्षाभासमेत्र तन्, न प्रत्यक्षम , इत्ययुक्त परकीयं तहमणमिति भावो देवस्य । प्रतिषिद्धमेव. मधिकल्पकमिन्द्रियप्रत्यक्षम् । २० इन्द्वानी मानसमपि तत्प्रत्यक्षं प्रतिपेद्धं कारिकापादत्रयेगा पणसिद्धं तत्स्यरूपमुपदर्शयति अक्षज्ञानानुजं स्पटं तदनन्तरगोषरम् ॥१०॥ प्रत्यक्ष मानसं चाह [भेदस्तत्र न लक्ष्यते ।। इति । आह धर्मकीर्तिः । किम् ? प्रत्यक्षम् | कीरशम् ? मानसं मनसः पूर्वज्ञानादा. मतं न केवलमैन्द्रियमेवेति । यसब्यः भान्सत्यमेय दर्शयाते | अवज्ञानं चक्षुरादिकार्य २५ रूपादिप्रत्यक्ष सस्य कार्य यदनु तत्सरशतयोत्पन्नम् अनोः सादृश्यार्थत्वात वत् अक्षज्ञाना नुजम् । अनुजपदेनाक्ष ज्ञानमानसयोरुपादानोपादेयभावभावेदयति, हेतुफलयोस्सादृश्यनिबन्ध. नस्य तद्रावस्य परैरभ्युपगमात् । स्पष्टं विशदम् अन्यथा प्रत्यक्षत्वानुपपसे । प्रत्यक्षत्वे निमि. समाइ-तस्यादरज्ञानार्थस्यानन्म द्वितीयो नीलाविक्षणोऽभज्ञानसमसमयो गौधरो विषयो पस्य ससथोक्तम् । कथं पुनस्तकाछन्देमालझानार्थस्य परामर्श: ! कथाच न स्यात् १ अपक्रमात, 1 अनुमानविकल्पाम् । २ प्रत्यक्षम् । ३ स्वत एव । ४ स्वावधानम्तरविण्यसहकारंपरिदयज्ञानेन सममन्तरप्रत्ययेन जनित तत् मनोविज्ञानम्।"-न्यायवि. पृ.1014वा०२।२४३

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609