Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
१४१६०
प्रथमा प्रत्यक्षप्रस्ताक्षा ध्यावृत्ति द्विचन्द्रादिशाने सस्यापि तत्साहश्यावलोकनाम् । तथा च विकल्पानामेव वस्तुविधेकशक्तिवैकल्यं मेन्द्रियबुद्धेरिति कुसः प्रतिपद्येमहि । यतस्तत्प्रभावास् क्षणभरदिवस्तुयाथास्व. मवयमानाः पुरुषार्थसिद्धौ बुद्धिमवस्थापयेम । निर्बाधस्यैवेन्द्रियज्ञानस्य सत्यार्थत्वम् , न च तस्य विपक्षेण साहचर्य सक्ष्यमदोष इति चेत् ; न ; विकल्पेऽपि समानत्वात् । नहि वस्थापि मावस्य' तदर्थत्वं बाबाकस्यविनिश्चयाधिष्ठानस्यैव तदुपगमात , तस्य च ५ दुरबोधविपक्षसाहनर्यरूपत्वात । ततः सूक्तम्-'सर्वधा' इत्यादि ।
द्वितीयमपि विकल्पार्थवेसध्यवादिनः साइसमाद- तल इत्यादि । ततस्वेभ्यो वितथार्येभ्यो विकल्पेभ्य: हरवव्यवस्शानंतश्वेन प्रमाणल्येन व्यवस्था निर्णयः । कस्य। प्रत्यक्षस्य नीलादिवर्शनस्य "वश्व जनयत्नाम्" [ ] इत्यादिवचनात् , इति साहसम् । तथा हि
निश्चयाद्वितथार्थाश्वेत्रमाणं नीलवर्शनम् । मरीचिदर्शनं किन्न तोयनिर्णयतो भवेन् ! ॥११८९॥ एकात्याध्यवसायस्याभावादु श्यविकरूप्ययोः । इति चेत्सोऽपि मिथ्यास्तद्विशेषकरः कथम् ॥११९०॥ तदर्थस्थापि इयैकत्वेन वियतो यदि। नास्थापि विवथार्थस्य प्रायदोपानतिक्रमात् ॥११९१॥ एकत्वाध्यवसायस्य वामन्यस्य कल्पनम् । अनवस्थालतानागपाशबन्धान मुच्यते ॥११९२॥ स्यान्मतं व्यवहारेण प्रमाणे नीलदर्शनम् । व्यवहारे विचार न कार्यस्तस्मयागभान् ॥१११३॥ केवलं स यथा लोके तथैव अनुमन्यताम् । न्यवहारार्थिमित्तस्वीरपीति सप्यसत् ।।११९४॥ नीलवर्शननितित्तदर्थंकत्वनिश्चयः । इत्यस्य व्यवहारस्य लौक्रिकेष्वप्रवेदनात् ।। ११९५॥ अमत्येवायं विमोहात भवन्तो न वदन्हि घेत । विमोहो निश्चयाधीने व्यवहारे कथं भवेत् ॥११९६॥ विमोहम्य बलीयस्वादाहार्थस्येति चेदयम् । शसस्त्रेणापि निषतेत कथमेव यदुच्यते ॥११९७॥ "प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनम् ।" इति ।
१-नोमादि जि-आ०, २०, ५.१
-प्रस्थानद-भा०,40,१०।३५० था. 11

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609