Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
५२०
শ্বাধিনির্মিত
[स९५८ इदमेवाह
अधिकल्पकमभ्रान्तं प्रत्यक्षाभम् पदीयसाम्] ॥१५८॥ इति ।
न विद्यते विकल्पो 'जात्यादियोजनरूपा प्रतिभासो यस्मिस्तद् अविकल्पकम् अभ्रान्तं तिमिराशुभ्रमणायलाहितविभ्रम परोक्ती ज्ञान। सस्किम प्रत्यक्षमिवामासिन ५ प्रत्यक्षमेवेति प्रत्यक्षाभं तस्यैवासम्भवात् , असम्भवश्व सत्र प्रमाणाभावात् । अत एवोक्तम्
अन्यथाऽपरिणामतः इति । सम्भवेऽपि क्व सस्य प्रत्यक्षस्वम् ? दृश्ये जलावाविति चेत् । में सस्याप्यनुभवाधिष्ठितत्वेनाप्रवृत्तिविषयत्वात् । प्रवर्तकस्य र प्रत्यक्षत्वमनुमतं भवतां प्राप्ये भाविनीति चेत् ; न तस्य तेनाप्रतिपत्तेः । अप्रसिपनेऽपि प्रत्यक्षत्वे अतिप्रसङ्गात् । इश्वप्रसिपतिरेव सस्यादि प्रतिपत्तिस्तयोरेकत्यादिति चेत् ; उच्यते
घस्सुतो यदि मतका क्षणाशि जगत्कथम् ।। सवृत्या यदि वन स्यात् प्रत्यक्षमविकल्पकम् ।। १९८५॥ न होकत्योपसम्पृकश्याप्योपल भनम् । अविकल्पकमाणापक्षका ॥११॥ क्षणक्षयित्वं प्रत्यक्षवेद्यमित्यपि 'व: कथम् । परमार्थपथे वचन देन तदसम्भवात् ॥११८७॥ नित्यानित्यादिनिःशेषविकल्परहितं यतः ।
अद्वैतमेव स्त्रार्थ खसंवेदनगोचरः ॥११८८॥
भवतु वर्तमानविषयमेव प्रत्यक्षम् , न च तस्याप्रवर्तकस्वम् , उपलम्मपरितोष. मात्रादेव तदुपपत्ते, भाविनि तु तस्य तत्त्वं व्यवहतजनाभिप्रायादेव न सत्यत इति चेत् । २० नन्वेई क्षणभङ्गादापि तस्यैव प्रामाण्यात् किमर्था तन्त्र प्रमाणान्तरमवृत्तिः १ समारोपन्य
च्छेदस्य विहितोत्तरत्वात् । निक्षयाति चेत् ; नीलादावपि कि सत्प्रवृत्तिः । प्रत्यक्षादेष सस्य निश्चयादिति चेत् । कथमेतत् तस्यानिश्चयरूपत्वात् ? निश्चयहेतुत्वादिति चेन् । मे। निर्विकरूपत्वात् । निर्विकल्पं हि प्रत्यक्षं कथं निश्वयहेतुः अर्थवस् ? निश्यसंस्कारादेव
विनिश्चयः प्रत्यक्षस्य नखेतुत्वं तसंस्कार प्रबोधादिति धे; में; सत्प्रबोधस्याप्योदेवोपपत्तः । २५ इस चैतन्
"अभेदासशस्मृत्यामाकम्पधियां न किम् ।
संस्कार विनियम्येरन् यथास्वं सन्निकर्षिभिः ॥"[सिद्धिवि०परि० १] इति । तन्न प्रत्यक्षानिश्चयः । भवन्नपि कथं नीलादावेव न क्षणश्यादावपि. यसस्तव
"जातिः मिया गुणो द्रव्यं संवा पदैव कल्पनाः । अश्वी याति सितो घण्टी कत्तलारण्यो यथाकमम् - ताटी०१२-विप्रतिमा०,००।३णात्परी- २००४ नआ०,२०,०।

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609