Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 583
________________ ५१८ ग्यायविनिश्चयविवरणे [ श९५८ 1 'धर्मियोse are ? स्वयमन्यत्र समवायादिति चेत्; न; परमाण्वारमादेतदभावात् । यस् नत्वान्न वा निदर्शनस्य साधनवैकल्यापतेः सत्तायामन्यस्य सद्भावात् । समवायस्य तेन सम्बन्धादिति यत् न सम्भन्धान्तरात् सभाबात, अनवस्थापत्तेः । 'स्वतस्तद्भावस्तु 'प्रागभावेनापि किन्न स्यात् ? तत्र सत्रपि सम्प्रत्यये ५ जनयतीति व्याघातात् । तन्न सविशेवणमध्यकारणवत्त्वम् वा लिङ्गम् व्यभिचारात् 1 ; i भवतु विनाशकारणापरिज्ञानं निस्यत्वं लिङ्गम् । विनाशकारणं हि कस्यचित् समवायिकारणविनाशः घटादिनाशासू सदूपादिनाशोपलब्धेः असमवायिकारणविनाशश्च कस्यचित् कपालादिसंयोगनाशात् घटादिनाशप्रतिपसे:, नापरमनुपलम्भात् । न च परमाण्यासमादे: समवायिकारणम् निरवयवत्त्रात् । अत एव नासमवायिकारणम् ; समवायिकारण१० संयोगस्य तत्त्वात् । न चासतो विनाश इति सिद्धं विनाशकारणापरिज्ञानम् । सूत्रवैतत्-"अविद्या च " [वैशे० ४ ११५ ] इत्यविद्यापदेन विनाशकारणापरिक्षनास्य प्रतिपादनात् । अत्र प्रयोग: freer: परमाण्वादयः परिज्ञातधिनाशकारणत्वात् सतावदिति चेत्; न; अस्यापि प्रागभावेनैव व्यभिचारात् न हि तत्रापि विनाशकारणं समधान्यादिकारण विनाशः, तत्कारणस्यैवानुत्पत्तिमत्रेनासम्भवात् । समवायित्वविशेषणस्य च पूर्वषय प्रतिक्षेपात् । नन्वेवं १५ विभावात् कथं तस्यानित्यत्वमिति चेत् ? अयमपि परस्यैत्र दोशे य एयमिच्छति । न दोष नाशाभावेयवत्येन तत्यानित्यत्वात् अन्तवान् हि प्रागभावः कार्यान्तरस्यैव तस्य प्रतीतेरिति चेत् कथं कार्यस्य तदन्तम् ? तदभावरूपत्वादिति चेत् तदेव तहिं तस्य नाश इति कथं तदा । ताच्छादनादिति चेत् न तस्य प्रतिषिद्धत्वात् । तदमपि तत्र लिङ्गम् । लिलान्तरमत्येवमुपन्यस्य प्रत्यसितव्यम् । तन्नानुमानादपि प्रतिपतिर्नित्यस्य । 1 T i i २० २५ नाप्युपमानात् तस्य प्रमाणान्तरप्रतीते वस्तुनि संज्ञासंहिसम्बन्यप्रतिपत्तित्वात् । प्रमाणान्तरेण च निरस्थाप्रतिपन्नत्वात् 'तदिदं नित्यम्' इति तत्सम्वन्धप्रतिपत्ते दुरुपपादत्वात् 1 [आगमस्य तु नाव प्रामाण्यय प्रत्यक्षादिप्रत्यनीकत्वात् । तन्न नित्यं नाम किश्चित, देकमेव प्रतीयमानमात्मन्यनेकरूपतां प्रतिकुर्वीत । ततो "युकमेकानेकस्य प्रमाणसिद्धत्वादनेकान्त्वमिति । तथा समविषमाकारस्यापि नहि तत्रापि कश्चिद्विरोधः प्रामाण्यस्य तद्रहणपरि णामस्याप्रतिबेदनास । ततो व्यवस्थितम्-व्यवसायात्मकं विशदं द्रव्यपर्यायसामान्यविशेषार्थीस्वेदनं प्रत्यक्षमिति : किमनेन तलक्षणेन "प्रत्यक्षं कल्पनापोढमश्रान्तम्" [ न्यायबि० १ । ४ ] १"परमाण्वात्मादयो नित्याः समवायित्वे सत्यकारण रयात्सत्तावद" सा० टी० । श्वतस्माद्भाव आ ० ए० । ३ प्रागभावेऽपि आ०, २०, प० । ४ - विशेयनाशः आ०, ४०, ९० ५ न्दयो म परि ० १०६ "प्रागभावस्य" ता० डि० । ७ कार्यमेव प्रागभाव विनाशः कम नभावात्मकः १ ९--समय ब्रा० । ११ युकमेवानेक-आ०, २०, प० ।

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609