Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
Maa m:---=---
-
-
-
-
-
-
-
-
२१५८]
प्रथमा प्रत्यक्षप्रस्ताव। इत्येवास्तु निदोषत्वादिति चेत्, उकयते कीदृशं तज्ज्ञानं यदेव प्रत्यक्षतया लक्ष्येत ? निरंशक्षण क्षीणपरमाणुरूपमिति घोर ; ; विकल्पदायां सहप्रतिपत्त । विकल्पस्यैव 'नीलमहं वेधि' इत्याफारस्यानुभवात् , न तद्व्यतिरिक्तस्य दर्शनस्य । अस्त्येव तस्याप्यनुभवः, केवलं विकल्पैसत्येनाव्यवसायान पृष्ठनिश्चय इति चेत् ; कथमनिश्चितमनुभूतं नाम बुद्धिव्यतिरिक्तचैतन्ययत् । कथं वा वद्रूपं प्रतिभासनं भावानां क्षणिकतया व्यवहार हेतुः निश्चितस्य तत्यानुपपत्तः, ५ असिद्धस्यात् । अनिश्चितस्यापि सिद्धत्ये हेमोरपि स्यादित्यसङ्गतमिदम्-"हेतोस्त्रियपि" [प्र. का० ३.१४ Jइत्यादि । विचारतो वियत एव निश्चयस्सस्य, अनिश्चयस्तु नीलादिवस् प्रत्यक्षजन्मनो निश्चयस्यामावादिति चेत्, किमप्येवमप्यनुमानेन ? व्यवहारस्य नीलादियसू क्षमक्षयेऽपि तनिश्चयादेकोपपतेः अन्यथा नीलादावपि ततस्तदनुपपत्तेस्तस्य निदर्शनवा. भावप्रसङ्गात् । तत्राप्यनुमानत एव सदुपपरिकल्पनायामानवस्थापनिपात:-परापरतनिदर्शनस्य १०
व्यवहारकारणानुमानप्रबन्धस्य दावश्यकल्पनीयत्वात् । तन्न विकल्पदशायो तत्प्रतिपत्तिः । विकल्पसंहारवेलायामिति चेत् । न तवेलाया श्वानवलोकनात् । सदा तत्प्रतिपको वा कुतस्तत एच क्षणक्षयेऽपि व्यवहाये न भवेत् ? विपरीवारोपादिति चत्न ; विकल्पसंहारइस विषरीसारोपवेति व्यायामात् , तदारोषस्यैव विकल्पत्वात् । कचिनीलादावपि कुमस्ततो व्यवहारः १ तदारोपाभावादिति चेत् ;न; निरंशे वस्तुनि भागतस्तदनुपपत्तेः । काल्पनिकस्य व २५ सांशत्वस्य तहशायामसम्भवास्। तन्न समारोपात् ततस्तव्यबहाराभावः । नापि पाटवायभावात् ; नीलादायपि तदापत्तेः। तत्र पाटवादिभावे । न प्रतिभालनमेव व्यवहारहेतुः , अपि तु पाट्यादिविशिष्टम् , तस्य च क्षणक्षयेऽभाषादसिद्धो हेतुः । यच तत्रबभासमात्रम् ; तस्य मीलादावभावात साधत्तवैकल्यव्य दृष्टान्सस्य । रातो दुर्भाषित्तमिदम्-"ययथाऽयभासते तस. थैव ध्यवहारमवतरति यथा नील नीलतयाध्यमासमानं तथैव तव्यवहारभक्तरति, अब. २० मासन्ते व सर्वे भावाः क्षणिकत्तया" [ ] इति । ततो निर्विशेषमेव समारोपवैक. स्यादिकं चिदादिनीलादिक्षणक्षयाविविषयमन्थेषणीयम् |
तथा सति निःशेषधर्मव्यवहस्ततः । प्रत्यक्षादेव सिनत्वात व्यर्थस्तत्साधनश्रमः ||११८१३॥ अस्ति चार्य प्रयासस्ते तत्र तत्र वदुश्याने। क्षणक्षयनिरंशरवारिकल्पत्वादिसाधनम् ।।११८२१॥ तम ज्ञान किमप्यस्ति क्षणक्षीणमनशकम् । नापि चित्रं क्रमेणापि तचित्रत्वप्रसञ्जनात् ॥११८३ क्षणभाविकरूपत्ववार्ताप्यत्र न यद्भयम् । सम्मादसम्मवाहोपायुक्तं नाध्यक्षलक्षणम् ॥११८४॥
-
-
-
-----
----
-
--
-
--
-
-रीतसमारी-मा०,०,१०।२-वामीला-भर०, २०,..

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609