Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
प्यायविनिश्चयायवरण
[ १११६३ विकल्प इति कि मानसेन ! तबाह-चन इति । चेत एष अक्षज्ञानभेय न मानमम । किं कस्मात न विकल्पयेत् इति सम्बन्धः । कीरशम ? समनन्तरं परेश मानसस्योपादानमुक्त यदि भिनमन्तानवम : तहि यथा ततो न विकल्पस्तथा मानसमपि न HIRE Aण्टकस्य पिता 'गण्टूपाद् भवति । सदाह-चेन इति । चेतः अभक्षानं समनन्तरं मानसस्यो. ५ पादान किमेवं नैव विकल्पवत् । नत्रैय दोपचयमाह
शकुलीमक्षणादो चत्तावन्त्येव मनस्थिपि ।।१६२।।
यावन्तीन्द्रियचेतांसि प्रतिसन्धिर्न युज्यते ।
शकुल्या भक्ष्यविशेषस्य भक्षणमादिर्यस्य तदा वायास्तस्मिन , चेत् यदि तावन्त्येष तत्परिमाणान्येव न न्यूनान्यधिकानि या मनस्थिपि मानसप्रत्यक्षाण्यपि, न १. केपलमझज्ञानानीत्यपिशलदः । यावन्ति यत्परिमाणानि इन्द्रियचेतांसि इन्द्रियप्रत्यक्षाणि
प्रतिसन्धिः प्रत्यवमा न युज्यते । तात्पर्यभत्र-- यथेन्द्रियज्ञानपरि मिसानि मनांसि तथा तजन्मानो विकल्पा अपि तत्परिमाणा पवेसि कथम्यमेक; परामर्श:-'रूपादिकमहमेवानुमयामि' इति ? सदभावे र स्पादीनां कथमेकघटादिव्यवहारविषयस्यम् । एकप्रत्यवमर्शवलादेव तदुपगमा ।
__ "एकात्यवमर्शस्य हेतुत्वाद्धौरभेदिनी ।
एकधीहेतुभाधन व्यक्तीनामप्यांममता ॥" [५०वा. ३।१०८ ] इसि वचनात् । तन नाव मनसामुपपन्नम् ।
अथैकमेव सकलरूपाविविषयं तेभ्यो ममतदाह
अथैर्क सवैविषयमस्तु इति । सुयोधमेतम् । अवोत्तरम्
... किं वाक्षवुद्धिमिः ॥१६३॥ इति । अक्षधुद्धिभिः अक्षशान किया किमिव तदेशम् , म फिरिदिह निदर्शनमस्ति । अलाहरणादिकमम्त्येव, तस्य पदादित्यपदेशमाओऽनेकम्मादेय रूपादे कस्य भावादिति ।
म; सस्य तवानुपादानवान , एकान्सतस्तदनकरत्रस्य थालि। एकोपादाममनेकमिव तदुपा२५ दानमेकमपि कमान भवति ? दृश्यते हि नीलैकशानोपादानं कटीमक्षणादी रूपादिज्ञानपक
मिति येस; ; तम्याप्यसि, रूपादिविषयायकस्यत्र मंघकत्या प्रतीतः । 'यावन्तीन्द्रि. यचेतांसि इति तु परप्रसिद्धवैवाभिहितः । सन युक्तम्-एकम् इत्यादि ।
साम्प्रतं मनसामक्रमोत्पत्तायुक्त प्रतिसन्ध्यभावं क्रमोत्यत्तायपि दर्शयलाह
NIRedmasitinkinagiri
VIE
१ गण्डूमाद् भव-मा००प० । किन्चकः । 'केथुआ' इति भाषायाम् । २ "विकल्प:'-soft ३ अनेकोपादानम्।

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609