Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
१
...
५३० ग्यायविनिश्चयविवरण
{ १११६५ धर्मोचरस्थाह- म प्रत्यक्षादिप्रसिद्धत्वात् मानसं प्रत्यक्षमिष्यते यतोऽयं दोषः किन्रवासमाधीनत्वात् । तत्र च परे दोपमुद्भावयन्ति-यदि मानसमयि किश्चित्प्रत्यक्षं सहि नान्धी नाम कश्चित् लोचनश्किलस्यापि तरसम्मवादिति तत्परिहाराय तक्षणप्रणयन इन्द्रिय
शानेन इत्यादि । न हीन्द्रियज्ञानभन्धल्स यतस्तदुपादानस्य मानसप्रत्यक्षस्य तत्र भावात्तव्यवहारो ५ न भवेदिति । तत्रोत्तरमाह
वेदनादिवदिष्टं घेत्कथं नातिपसज्यते । इति ।
वेदना सुखाचनुभूतिरादिर्यस्य संज्ञादेस्तम् इष्टम् अभिमतम् प्रत्यक्षं चेत् यदि । दूषणमत्र-'कथम्' इत्यादि सुबोधम् । तथा हि
अस्वसंवेदनं सन्धेत प्रत्यक्षत्वेन गम्यते । ऐन्ट्रियादिकमध्येवं तथा चातिप्रसनम् स१२०५॥ "अप्रत्यक्षोपलम्भस्य" इत्यादि निर्विश्यं भवेत् । paperन परिस तु स्वघेइने ॥१२०६॥ बुद्धेश्चैतन्मयन्यत् प्रत्यागमनिरूपितम् । भवेदित्यपि "बुद्धोकं कथनातिप्रसज्यते ? ॥१२०७॥ प्रमाणसवस्तुल्योऽयमुभयत्रातः एव हि । 'अध्यक्षादिविरोध: स्यात्' इत्यमाणि मनीषिणा ॥ १२०८॥ यत्पुनरुक्तम्-विप्रविपत्तिनिराकरणाय तस्लमणमुच्यत इति ; तबाह
प्रोक्षितं भक्षयनेति दृष्टा विप्रतिपत्तयः। ॥१५॥ इति । पोक्षित मन्त्रिताभिरन्दिरभ्युभितं भक्षयेत् मांसमिति बैदिकरः । तदुक्तम्
"प्रोक्षित भक्ष्यन्पास घालणानां तु काम्यया __ यथा विधिनियुक्तस्तु प्रामानामेव चात्यये ॥" [मनु० ५।२७] इति । न मायेत्मोक्षिसमपि तु 'पात्रपतितं त्रिकोटिशुद्धम् इति प्रौद्धाः, इति एवं दृष्टाः उपलब्धा विप्रतिपत्तयो बहुधधनमन्यासाम् अपि तासाम् योगास्वर्गः, षैत्यवन्दनात् "स्वर्ग:' इत्यावीना
परिग्रहार्थम् । तथा च तन्नितनार्थमपि प्रमाणशाले हस्तक्षणमभिधातव्यमिति भाषा, २५ स्वपरिच्छेदं प्रत्युपयोगित्वेन "तं प्रत्यनुपयोगात् । तदेवाइ
CRASH
"एलच्च सिद्धान्तासिद्धं मामसं प्रत्यक्षमन स्वस्य साधकमस्ति प्रमाणम् , एवं जातीयक तयदि स्वास्न कश्चिद्दोषः स्थ-विवि पराई लक्षणमाल्यालयस्यति ।"-व्यायविनी पृ०११। २यदा पेन्द्रियज्ञानविषयोपाययभूती दाणो गृहीतस्तदा इन्द्रिययनमायहीसस्य विश्वान्तरस्यात्राणादवविरायभावदोपप्रसको निरस्तः।"-न्यायविक टी. पृ० १५३ अन्धादिपवहारः। ४-न शाम्यते मा०,३०,३०१५ द्रष्टव्यम्-०४६९ टि०७ । इसारख्याग । ७ बुद्धपोतं श्रा०,२०,40) इतोति माद.१०१९"तहि सो अहं गौवक यहि मंसं अधरिंभीर्य ति पवामि दिसून परिसंकित ... खो अहं जीव सानेहि मंसं परिभोग ति बामि अदिह असुन अपरिसकित"मनियम जीवकसुस । दिकानाम् । १५ोक्षानाम् । विप्रतिपरिनिराकरणं प्रसि ।

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609