Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 590
________________ १० ५२६ न्यायविनिश्चयविवरणे एकस्वभागे प्रत्यक्षं तन्मा भूदिति करूपने । "प्रत्यक्षदेवमेकत्वम्" इत्युच्चैर्बुध्यते कथम् ? ।। १२०१ ४ अभिप्रेत्य विदा प्रत्यक्षं यदि रान्मतम् । वाच्यः स एव तद्वेद्यः कथमेकत्वमुच्यते १ १११२०२ || प्रत्यक्षात्कर्थवेिद् विभ्रमस्याविभेदनात् । प्रत्यक्ष मि. व्यक्तया गिरा ।।१२०३ ॥ निर्णयमेवं तथा सति । 45 " इदमित्यक्षविज्ञानं न ततो मानसं परम् ॥ १२०४ ॥ कुतश्यायं प्रत्यक्षस्य स्वरूपे विभ्रमः ? कारणदोषादिति चेत् न i "हेतुदोषात् प्रमेये धीरतथापीति युक्तिमत् । स्वरूपेऽपि कथं युक्ता हेतुदोषशतादपि ।।" [ [ २१६२ ] इत्यस्य विरोधात् । अनेन कारणदोषादपि स्वरूप विभ्रमाभावस्य प्रतिपादनात् । ततो नैन्द्रियादेकत्वाध्यवसायः । मा भूत्मानसादेव तदभ्युपगमादिति चेत्; न; तस्थापि स्वरूपेऽष्यव सायशून्यत्वात् स्वरूपस्य च प्रत्यक्षैकत्वेनाध्यवसे यया प्रस्तुतत्वात् । १५ i अपि च तदष्यवसायो यर्थाभ्यवसायसम समयः सदा न च युगपदनेकविकल्पसम्भव:" [ ] इत्यस्य विरोध: । निमयचेत् न तदुभयामकस्य मानसस्याक्षणिकत्वप्रसङ्गात् । तत्र मानसादपि तदन्यंवसाय: । नापि ज्ञानान्तरात् ; वस्त्रापि तत्समयस्यानुपलक्षणात एकत्वाध्यवसायादनुपलक्षणमिति चेत्; न; वदन्यतोऽन्यवसायेनत्रस्योपपत्तेः । यत्वे तु तस्य न ततस्तयोरेकत्वाध्यवसायः वत्समये २० तयोरेवाभावान असतोश्वाषिवेकनिश्चयानुपपत्तेः । तन तयोरेकत्वाध्यवसायाद् भेदस्यानुपलक्षणम् अपि त्वभावादेवेत्युपपन्नम् -'भेदः' इत्यादि । 4: शान्तभद्रवाह-यद्यपि प्रत्यक्षतस्तस्य तस्माद्भेदो न लक्ष्यते कार्यवो लक्ष्यत पष । कार्यं हि नीलादिविकल्परूपं स्मरणापरण्यपदेशं न कारणमन्तरेण, कादाचित्कत्यात न पाह ज्ञानमेव तस्य कारणम् सन्तानभेदात् प्रसिद्ध सन्मानान् सरवज्ज्ञानय । ततोऽन्यदेवाज्ञाना२५ तत्कारणम्, तदेव च मानसं प्रत्यक्षमित्येतदेव दर्शयित्वा प्रत्याचिख्यासुराह अन्तरेणेदमक्षानुभूतं क्षेत्र विकल्पयेत् ॥ १३१ ॥ सन्तानान्तरवच्तः समनन्तरमेव किम् । इति । अन्तरेण विना इदम् अनन्तरोकं मानसं प्रत्यक्षम् अक्षानुभूतम् ऐन्द्रियज्ञानartतं नीलादि न विकल्पयेत् नीलादिकमिदमिति नानुस्मरेस्टोक : सौगतो का । सत्यपि १- शाक-आ०, ब०, प० । २ "इदमित्यादि यज्ज्ञानमभ्यासात्पुरतः स्थिते । साक्षात्करणतस्तु प्रत्य‍ मानसं महम् ||" - अ• वार्षिक २२४२ । ३ शत्कर- भा०, ब०, प०

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609