Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
म्यायविनिश्चयधिधरणे सर्वथा वितधार्थत्वं सर्वेषामभिलापिनाम् ।।१५९||
ततस्तस्यव्यवस्थानं प्रत्यक्षस्येति साहसम् । इति ।
सर्वधा सण स्खलक्षणाप्रकारेण सामान्यप्रकारेण च वितधात्वं मिथ्यार्यस्त्वं सर्वेषां लिबजानामन्येषान निरवशेषाणाम् अभिलापिनां विकल्पानाम् इति एवं साहसम् अनालो. ५ चितं चेष्टितं प्रमाणामवादिति भावः । तथा हि-स्वतो का तेषां मिध्यार्थत्वमवगम्येत , अन्यतो पा' स्वतश्या ; न पद मिथ्यात्व सत्यार्थत्वमेव नीलादिना भवेत् गत्यन्तरासम्भवात् । सत्यार्थत्वं चेत् ; न ; सर्वथा वितथार्थत्वप्रतिझाविरोधात् । अस्तु नीलादिनैव वितथार्थत्वम् , म वितथावत्वेनापि , कथञ्चिदेव सदङ्गीकारादिति चेत् । कथमेवं प्रधा.
मादिना श्तियार्थत्वेऽपि नीलादिना सत्यार्थत्वन्न भवेत् ? यत. इर्द सूक्तं स्यात-"वितथार्था १० नीलादिविकल्पा विकल्पत्वात् प्रधानादिविकन्पयत् ।" [ ] इति । स्वतोऽपि
वितथार्थवावगमे च किमर्थमिदमनुमानम् ? समारोएव्यवच्छेदार्थम् , सत्यार्थसमारोपस्यानेन व्यवच्छेदादिति चेत् ; न ; तस्यैव तत्वानुपपत्तेः । न हि स्वयं वितधार्थत्यमवगत एवं विपरीक्षारोपत्वं विरोधात् । अन्यस्य तत्र तरवमिति पेत् ; न तस्यापि स्वत एवारोप्यकारेण
मिथ्यार्थत्वस्यावामान । अवगत तपस्याव्यवच्छेदेऽपि न दोषः, पुरुषार्थप्रतिबन्धाभावास । १५ वाप्यन्यस्य तदारोपत्वकल्पनायामनवस्थापतिः । तन्न स्वतस्तेषां वितथार्थत्वावगमः । नापि
परता, प्रत्यक्षस्य तनाव्यापारात् । न हि तेन विकल्पानां प्रतिपत्तिः सामान्यविषयत्वापसे, तेषां सामान्याकारस्यात् । तथा चेन ; व्याहतमेतत् - "प्रमाणं द्विविध प्रमेयवैविध्यान [प्र. वानिकाल २११२] इति । न च तदप्रतिपत्तौ सद्धर्मस्य परिझानम् ; सस्य तत्प्रतिपतिनान्त
रीयकत्वान् । नापि परतो विकल्पात ; संस्थाप्रामाण्यात् । प्रमाणमेव लिङ्गजो विकल्प इति २० रेत : कुन एतत् ? साध्यप्रतिवन्यादिति चेत् । न साध्यस्यैव व्यवस्थितस्याभावास । भावेड.
पि कृतः प्रतिबन्धस्य परिक्षानम? तत एव विकल्पाविति चेस तथा सायस्यैव सकिन्न परिज्ञानम् ? तस्यावस्तुविषयत्वादिति चेत् । प्रविबन्धस्यापि न स्थादविशेषात् । अवस्वव प्रतिबन्ध इति चेस् ; न; अवस्तुत्या वस्तुत्वात् , अन्यथा तथा निर्धारणायोगान् । प्रविधन्धेऽपि
प्रतिबन्धादेव तस्य प्रामाण्य ने परिज्ञानादिति चेत; न वापि कुत इत्यादेशवसेरव्यवस्थि२५ तेश्च । न त पब सत्परिज्ञानम् । नाप्यन्यत: सद्विकल्पात; तस्यापि प्रतिबन्धादेव प्रामाण्याम् । तत एव च तत्परिज्ञानस्थासम्भवात् । अन्यतस्ताहिकल्पात् तत्परिकल्पनायां यापरिनिधानात् ।
किंवा तद्वितथार्थत्वप्रतिबद्ध लिङ्गं यतस्तदनुमानविकल्प: ? विकल्पत्यमेवति चेत् । कुतस्तस्य सत्यार्थत्याद व्यावृतिः यतोऽनेकान्तिकावर भवम् ? प्रधानादिविकल्पे अद्विपर्ययेण माहचर्यदर्शनादिवि चेत ; न ; तन्मात्रासदनुपपत्तेः, कथमन्यथेन्द्रियानवस्यापि न तो
":"ESH
अभिलाना-०, अ, २०॥ २ तथापि श्रा०, ५०,५। ३ "मानं द्विविधं मेयविध्यात्" । २० चा..। शिक:पान्तरस्था-140, ए०॥ ५ सदा आ०, च, प०।६ विकल्पस्य । साह चमात्रा।

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609