Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 581
________________ भ्यायविमित्ययविधरणे [१९५८ लक्षणम् - "अशाखाप्रकारे का प्रा० ११३] ? व्यावहारिकमिति : ननु सनिश्चयात्मकमेष, तथैव व्यवहर्तयु प्रसिद्धो, अन्यथा "मनसो” प्रवा० २।१३३] इत्यादिना तत्प्रसिद्धिपतिपादनस्यानुपपतेः । न च ततः क्षणिकाय प्रतिपतिः, निर्षिवादत्वे. नानुमानवैफल्यापत्तेः। द्वितीयविकरूपेऽपि कुतस्तदनुमानस्य प्रामाण्यम् ? समारोपव्यबध्छे५ कादिति चेन ; कोग्यं समारोपो नाम ? अलिकेऽश्नणिकज्ञानमिति चेत् ; उच्यते कालत्रयानुयायिनमिह न क्षणिकं वदन्ति विद्वांसः । प्रत्यक्षाविव तक्षणिकज्ञानात्सुबोधं कः ११७६॥ न हाक्षणिक ज्ञानं पन्तुगलादस्ति बौद्धसिद्धान्ते । कल्पितरूपं कथमिव तरकस्यापि प्रतीप्तिकरम् १११७७॥ तस्याप्चक्षणिकरवं क्षणिकशासान शक्यकल्पनकम् । अक्षणिकञ्च ने किनिद्विज्ञान वास्विकं भवताम् ॥११७८॥ कल्पितमक्षणिक तयदि पुनरुच्येत पूर्षवदोषः । पुनरपि तद्ववचने कथमनवस्थानतो मुक्ति ? ॥११७९॥ सत्र समारोपोऽयं शक्यपरीक्षस्ततः कथं ब्रूयुः ।। सतिमिछत्तिविधानात् प्रमाणमनुमानमिति योद्धाः १ ॥१९८०१ अपि मैवं कथं नीलादिविकल्पारापि न प्रामाण्यम् ! नीलादौ विपरीतसमारोपाभावादिति चेत; क्षणिके कुतत्वावा ? साधर्म्यदर्शनादिति चेत् ; म; मोलादेरपि पीतादिना कथ. पित्तदर्शनात् । सर्वथा क्षणिकेऽपि संदभावान । न तत्र समारोपः प्रतीयत इति पेस् ; इतरत्र कुतस्तत्प्रतीतिः । स्वत इति चेत् ; न: अलक्षणवे तदयोगात् । प्रत्यक्षं हि स्वसंवेदनम , हत कायमस्वलमगविषयं भवेत् ? स्वलक्षणात्मैव स इति चेत् ; न हि समारोपाकारत्वं स्वलक्षण. स्थातयत्वात् । अन्यत एव तस्य तदाकारत्वं न घत इति चेसः कथमम्यकृतस्य स्वसो वेद. नम् । तदप्यन्यत एवेति चेत् ; ग; लस्थाप्यतनाकारत्वे हदयोगा । मदाकारत्वे सदपिक स्वलक्षणमिति तस्यापि न स्यसंवेदनादवगतिः । स्वलक्षणमेव तत् , तदाकारस्वन्तु तस्याप्यन्यत एवेति चेत् । न तयापि कथमित्यादेरनुषशासनवस्यानदोषसषाणदूरपरिपातनस्य दुरपाकरस्यात् । तन्न समारोपस्यैवाप्रतिरसेः तम्यवच्छेदः फलमनुमानस्य । अनिश्चितार्थनिश्चय इति चेत् ; किं पुनः प्रत्यक्षतः स नास्ति' मास्स्येव तस्यानिध्यरूपत्वादिति चेनः कथं प्रामाण्यम ? प्रामाण्ये या किमनुमानेन संस्कृतनिश्वयाभावेऽपि सत्रामाण्यस्याविघातात. अस्ति च तन् । वतन प्रत्यक्षात्प्रतिपतिः क्षणिकस्य । . "मनखोर्युगपद्यतः सविकल्याविकल्पयोः । विदो स्प र्श व्यारेक्य अवस्यति ।।"-ता. टी... २ यायिनमिसिने ५०/-याविनमपि में , ३ भया भा०,२०,०1४साधयाभावात् । ५ अभु

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609