Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 580
________________ १९५८ प्रथमः प्रत्यक्षप्रस्ताद पदनेककायोश्चराय जीवामामपि भेदोपपतेः समाना एव ते परस्परं नाभेदिन इत्युपपन्नमुक्तम्'समा भावाः' इति । योदमेकशरीराधिष्ठानानामपि पूर्वापरचि सलक्षणानां साश्यमेव परस्परं नैकत्वमिति चेत् ; अत्रोत्तरम् - 'केचिन्नापरे इति । केचित् नानादेहगहरपरिवर्तिन एव से समा नापरे नैकवपु:सम्पणियन भेदभेदस्यापि तत्वतीतिबलेनावस्थापनात् । अभिहितशत्- ५ 'भेदशना' हस्यादिना । यदि या मोनिका का समापन समानापरे जीवपुद्गला. यस्तेपो परस्परतो विसनपरिगामाविष्ठानतया 'प्रतीतः । अत्रोदाहरणम-'चरणादिवत्' इति । चरण आदियों करशिरःपृष्ठोदरादीनां ते इस महदिति । यथा चरणादीनामेक. शरीरात्मकत्वेऽपि भेदभेदरूपत्वं परस्परसः समविषमात्मकतया भिन्नरूपतयैव प्रीतेः । चरणादयो हि चरणादिभिः समा म कादिभिः, तेऽपि तदन्तरैः समा न चरमादिभिरिति, १० तथा सहपहनयापितकसम्पत्वेऽपि जीवपुद्रलादीनामिति । साम्प्रतं प्रस्तुतप्रस्तावार्थविस्तारमुपसंहत्या दर्शयत्राह--- एकानेकमनेकान्तं विषम समं यथा ॥ १५७॥ सथा प्रमाणत: सिद्मन्यथाऽपरिणामतः । इति । सदित्यनुवर्तते सद्विपयवियिरूपं यन्तु एकम् अनुगसापेक्षया, अनेक १५ स्याताकारापेक्षया । अनेन द्रव्यपर्यायरूपत्वमुक्तम् । सधा विषम विसरशरूपं 'च' शब्दः सममित्यत्र द्रष्टव्यः । समं च न केवलं विषमम् , अपि तु समं च सहसपरिणामि ८ ! इत्यनेन सामान्यविशेषात्मकत्वं निवेदितम् । अव एव अनेकान्तम् अनेकस्वभावम् । म पेदं बात्रमपि, यथा येन प्रस्तुतप्रस्तावनपश्चितप्रकारेणानेकान्तं वस्तु भवति तथा तेन प्रकारेण सिद्धं निश्चितम् । कुतः प्रमाणतः प्रत्यक्षादन्यतश्च, तस्यापि तद्विषयत्वेन ३० विरूपयिष्यमाणत्वात् । यद्यकं कथमनेक विरोधादिति देत् ? अनोत्तरम्-'अन्यथा' इत्यादि। अन्यथा अन्येनैकान्तप्रकारेण विषयप्रहणव्यापारः परिणामस्तदभावाद् अपरिणामतः प्रमाणस्येति विभक्तिपरिणामेन सम्बन्धः । तथा हि योकमनेकात , तदपि एकरूपादेकान्सतो ध्यावृत्तं प्रणतोऽगभ्येत भक्त्येन उदभेदस्य विरोध प्रमाणप्रत्यनीकत्वात् । न च तस्य ताशस्य प्रतिपत्तिः, अन्योन्यात्मन एवावगमात् । न च प्रमाणावगते विरोधः , वस्तुमानेऽपि सत्सकन नराम्यवादोपनिपातात् । क्षणिकमेव वस्तु प्रत्यक्षतोऽवगम्यत इति चेत ; सरपुनः प्रत्यक्षं व्यावहारिक धा - स्यावस्येदं लक्षणम्-"प्रमाणपविसंवादिज्ञानम्" [१०मा० ११३ ], पारमार्थिक वा यस्यापीद योकमेव सरीराविधानामपि प्रा०, ५०,५०। २ "भेदज्ञानात् प्रतीधेने प्रादुर्भावाश्ययौ यदि 1 अमेदमानतः सिद्धा स्थितिरशेन केनश्चित् ताटिका न्यायिक लो०११८।३ म परे ता.१४ ते तत्री-ता। ५-पहलानामि-भा०,व०, २०१६-त्य दर्श--आ०, २०, प.

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609