Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 578
________________ अधमा प्रत्यक्षप्रस्ताव प्रबन्धवन्निमिसानिमित्त सत्प्रवध्यते । प्रवन्धवर सस्यापि परस्मादेव तारशात् ।।११७४॥ तथा सत्यम (न) वस्वानाहोणमिमुच्यसे फथम् । रामोपनिषदं सत्वमप्युत्पत्त्यादिकारणम् ।। ११७५|| सत्यम् , अकारणमेव नझ तस्य नित्यनिरचनरूपतया शान्तात्मनः कषित्प्रवृत्तिनिवृत्त्यो. ५ रसम्भवान, अविद्योलासस्य क्षु जगत्कारणस्य तन्नान्तरीयकत्वाम् तदपि तस्कारणमावेदयन्ति श्रुतयः । नहि विद्यासम्पर्कविकलस्तदुल्लास: प्रतिभासहितस्य तस्यासम्भवान, प्रतिभासस्य च विद्यारूपत्वादिति चेन् ; कुतस्तथाभूतस्य परिझानम् ? "सदेव सोम्ये दशग्र आसीद, एकमेवाद्वितीयम्" [छान्दो० ६ १२ १ १] इरशदेसनायादिति पेन्; न तस्यापि निरंशपरमाणुरूपस्याऽपनिवेदनात् । स्थूलत्वे तु नानावयवसाधारणत्वमवश्यम्भावि, तस्य तपन्तरेणानुपपसे।। १५ सया च देव स्वावयषेभ्योऽनन्तरं भवत्प्रस्तुते वस्तुनि निदर्शनम्, शरीरमहणस्योपलक्षण. स्वादिति सिद्धो नः सिद्धान्त । तस्याप्यविद्योल्लासनिबन्धनत्वेन न स्वाषयवेभ्यो भेदो नाप्यभेदो वस्तुसद्विषयत्वात् वैद्विकरपस्येति चेन् । कथमिदानी सङ्कलास् सस्वसो प्रसिद्धिः 'अवस्तु. सतस्तदनुपपत्तेरतिप्रसमा | माभूततस्तस्त्रलिपसिः तदुपकल्पिताइन्यत एव सामात् तत्परिझामेगमाविवि चेत्, न; सत्रापि तस्येत्यादेरनुगमादनवस्थापसेश्य । सतो दूरमनुसत्यापि किवि- १० सावक AIRTANT चावयवेभ्यो वक्तव्यं तथा व सिद्धं तद्वदेव सद्रूपस्यापि भेदप्रभेदरूपाव(समस्वम् संथैव नियाबादवरोधादिस्युपपत्रमुक्त 'सकलाङ्गशरीरवत्' इति । पाय तु मतम्-साध्यकल्प निदर्शनस्य शरीरस्यापि वर्दशेभ्यो नियमेनानान्तरस्यामावादिति दापि दुर्मसम् । जीवस्यनम्तिरवपरिज्ञाने बदनुपपत्तेः । समवश्यावेव तपरिज्ञान नानान्तरत्वादिति चेत; कः पुनः संयोगात समवायस्य विशेषो यतस्तत एव तत्परिशान न २० संयोगादपि । अयुद्धसिद्धसम्बन्धत्वमेवेति चेत् ; न तावदियमयुतसिद्धिरणथम्देशस्त्रम् ; भरीरतदयोस्तभावेन सम्यायामायापतेः । नहि धोरपृथग्देशस्वम् ; शरीरस्थ सदगादेशत्वात् सदकाना तदारम्भकदेशस्वात् । अयमहिषपस लौकिकस्य पृथरदेशस्यस्याभावादपृथरदेशत्वं सयोरिति चेत्, न; करसलात्योः कुँवलामलकयोरपि तथात्वेन समवायापत्तेः । नाप्यभित्र कालत्वम् अत एव शरीराभिनकालत्वं तदङ्गानाम् प्रागपि भावात् , अन्यथा सवारम्भकस्वामुपपत्तेः शरीरस्यैव सम्बन्धापेक्षमभित्रकालत्वम्, नहि शरीरमन्यदाऽन्यदाच सम्बन्धः । सम्बध्यमानस्यैव सस्त्रोपोरिति येन् । कुत ऐतत् । तत्सम्बन्धस्य तदेकसामान्यधीनत्वादिति . न; तस्व नित्यस्योपगमात् । तदुत्पत्तिसमये तस्य भावादिति चेत् । हत एव कलमप्यामसोन वाशमेवोलत । आमलकस्याकारणस्वान्नेति चेत् ; न लेनापि तत्सम्बन्धविभुत्वा आम्नायस्यापि । २ भेदाभेदविकल्परूप । ३. आम्नायवल्पत् । आम्नायतो ब्रह्मचत्तिपतिः । ५ तैरेवनिबाप.विदरामलकयोरपि । एतत्सम्बन्ध-प्रा०, ब, प० ।

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609