Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
५१२ न्यायधिनिश्चयधिवरले
[ १५६ मिति तस्याशरीरस्वादेकावयममात्रभव तदपि प्रतीतिविरुद्ध प्राप्नुयात् । स्वत्त एव पाण्यादे: शरीरस्वं नैकशरीरानुगमनादिति थे ; द्रव्यादे: सस्वमपि तथैव किन्न स्यात् ? सत्वबहुस्वापसे. रिति चेत् ; शरीरगड्डस्वापचरितरदपि न भवेत् ।
ननु शरीरं नाम कमावस्त्र परम्परया परमाणुकार्यम् , परमाणुभ्यां हि संयोगसहा५ याभ्यां गणुकम् , मणुकाभ्याञ्च चतुरणुकमुत्पयते, यावन्त्यावयवि शरीरमिति तन्मतप्रसिद्धः। परमाणवश्च नित्याः ते १ यदि प्रवृत्तिस्वभावाः; सर्पदा तत्काईमामुत्पतिरेर नोपरमः । निवृत्तिवभावचे मोत्पत्तिः । उभयस्वभावत्वं तु विरोधादसम्भाव्यम् । अनुभय. स्वभावत्वे तु निमित्तशात् प्रयूसिनिवृत्त्योरभ्युपगम्यमानयोरधादेनिमितस्य मित्यसनिधानात्
नित्यप्रवृत्तिप्रसङ्गः । अतधस्वेऽयरष्टादेः; नित्या प्रवृत्तिप्रसङ्गान् । तस्मादनुपपन्नः परमाणूमा 1. कारणभाव इति कथं तद्व्यणुकादिरस्थावयविपर्यन्त; कार्यप्रबन्धो यस्य स्वाक्यभेदाभेद
परिचिन्सया परिक्लिश्नीम इति चेत् ; न ; सदूपस्याप्यौपनिषदस्यैत्रमसम्भवात् । तदपि यदि प्रवृत्तिस्वभावम् ; सृष्टिरेव सर्वदा जगत इति कथं प्रलयो महापलयो वा ? निवृचिवमा घेत ; सभावात् कथं जगत्प्रपवतिभासः ? तदुभवस्वभावत्वं पुनस्तत्रापि निष्कलकत्वभावे
विरोधादेवासम्भाव्यम् । अनुभयस्वभावयेत् ततोऽपि कथं जगदुत्पसिस्थितिविपत्तयो यत १५ इति ? निमिसनशादेव तस्य 'प्रवृत्तिनिवृत्तिर्वा न स्वत इति चेत; यदपि निमित्तं यदि
नित्यम्यतिरिक्तस्य ततः ; किमभ्यधिकमभिहितम् ? व्यतिरिक्तश्चेत ; कथमद्वैतम् तत्त्वम् अपि च प्रवृत्तिनिवृत्यारम्यतरैव तस्यापि स्वभावो नोभयम , विरोधाविशेषादिति सम एवं दोष:-प्रवृसिस्वभावत्वे सर्ग एय जगतः, निवृत्तिस्वभावते च न प्रपश्प्रतिभास इति ।
तस्याप्यनुभयस्वभावस्य निमित्ताशान, प्रवृत्तिनिवृत्तिपरिकल्पनाया ; अयमेव प्रसङ्गोऽनवस्था२० पत्तिाच । तन्न तन्नित्यमनित्यमपि ।
नागश्चेत्र तत्कार्य अगदहावत कथए । कार्य चेत नित्यकार्यस्य कदाचिद्रवन कथम् ॥ ११७० ॥ सर्गप्रलययोर्येन कादाधिरकत्वमुच्यताम् । काहाचिकनिमित्ताश्चेत् तत्कादाचित्फकल्पनम् ।। ११७१।। सत्राप्येष प्रसझे किन्नानवस्थितिरापतेत् । अनादेस्तत्प्रक्यस्य न दोषोऽनवस्थितिः ५११७२॥ क्रमे सति प्रबन्धः स्याकमा क्रमः कथम् ? । अक्रम छ मतं ब्रह्म कूटस्थं यचदिव्यते ॥ ११७३॥
.
यो नियतः श्रा, ५०, १०.
प्रासनिक
शरीरमपि। २ परिक्षेम आ० ०,१०। भा०, ब०,१०।

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609