Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
५१०
म्यायविनिश्चयविवरणे
"
:
प्रादुर्भावस्याबलोकत्तात् । अथ तत्रापि देशादेधर्मविशेषाणामत्पत्तौ सदधिष्ठान सामान्यविशेषा एव तत्प्रत्ययहेतवो न देशादय इति चेत; म ; तेभ्य एव तदर्शनान् । अन्यतस्तत्परिकल्पना सर्वन हेलभाम्रनिगारिलोपात: : अमो नेशादय एव तद्धतव इति भवस्येव तेषां सामान्य
रूपत्वम् । तदेवाह-देशकालाच । च शवावस्थादयश्च सामान्य भयेयुरिसि वाक्यशेषः। ५ तथा ष यदुक्तम्-"सामान्यादयो न सत्तासम्बन्धवन्तः, अवान्तरसामान्यधिकलत्वात् ,
ये तु तत्सम्बन्धवन्तो न ते तद्रिकलाः यथा द्रव्यादयः नद्विकलाश्च सामान्यादयः, तस्मान तत्सम्बन्धषन्तः"[ ] इसि' ; सत्प्रतिब्यूतम : देशादिश्दन्येषामपि द्रव्यगुणकर्मणां क्वचित कथञ्चित् कदाधित सामानप्रत्ययहेतुत्वेन सामान्यरूपतोपपती न सतासम्बन्धी नावान्तरसामान्यमित्युभयाख्यावृत्त्या वैधयोदाहरणत्वानुपपत्तेः । समानप्रत्ययहेतुरेव सामान्य देशादयस्तु नैवम , विशेषप्रत्ययस्यापि तत एव भावादिति चेत् ; न त िसनद्रव्यत्यावयोऽपि सामान्य समानप्रत्ययवन्, 'प्रागभावादिरूपादिश्यावृत्तिप्रत्ययस्यापि तत एच भावादिति न किञ्चिदेतन् । म्वादादिना तु नायं दोषः सर्वस्यापि विशेषात्मकत्ववत् सामान्यात्मकत्वस्यापि प्रतीतिश्लेन वैरभ्युपामान । तराह- सकलं वेतनेतररूपं वस्तु मतम् अङ्गीकृतं सामान्य. मिति सम्बन्धः ।
सकलपि मदि सामान्यं नहि सन्मात्रमेव जगत् प्राप्त , मायतिरेके सामान्यरूपत्वानुपपतेः, अभिमतब्येतद् ब्रह्मविदाम्-सकलभेदकलापमलविकलय तन्मात्रस्यैव ब्रह्मरूपतया सैरभ्युपगमादिति चेत ; कुतस्तदभ्युपगमः ! स्वेच्छानिवद्धादम्युपरमात तसिद्धावतिप्रसङ्गाः । प्रसिभासवरेपनिश्रद्धादिति चेत् । न ; निभदस्याप्रतिभासनात् । न हि निर्मदस्य सतः प्रतिभासनम् जीवपुलदिभेदतत्प्रभेदपरिकलितशरीरलया भेदरूपस्यैव तस्य प्रत्यवभासनात् । कथमन्यथा संसारतत्कारणादिः , तस्य भेदरूपत्वेन समभावेऽनुपपत्तेः ? मा भूदिति चेत् ; ; "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" [ कठ० ४.१० ] इत्यादेषचनस्य निर्विपयत्वापत्तेः । भवतु भेदप्रतिभासः स तु अविद्यारूपवारवनितास्वैरविलासपरिकल्पितत्वेनासत्त्वषिषय एवेति चेत् । कथं तस्यार्थान्तरत्वे प्रहार: तात्त्विक एवं भेदो न भयेस् । सस्थासत्वादिति चेत्, न; 'असंश्च प्रतिभासश्च' इति व्याघाताम् । भावाभावाभ्यामनिर्वचनीयत्वादिति चेम् ; न; तपस्याप्यसरचे भेदप्रतिभासत्वा. नुपपतेः। सस्वे भेदताविकत्वस्य सदयस्थत्वान् । तस्यापि ताभ्यामनिर्वचनीयस्वकल्पनाया प्राच्यप्रसङ्गानिवृसेरनवस्थापलेश्च । ततस्तस्थानान्तरत्वे तु महापि ववत् तद्विलासपरिकल्पितं भवेत् 1 न चैवम , तस्य निरवविद्यारूपतया परैः अंतिज्ञानात् । नायं दोषः सस्य सनो भेदाभेदाभ्यामनिर्याच्यावादिति चेम् ; ; तपस्यासस्वे प्रतिभासत्वासम्भवात् । सरवेऽप्य.
30
सामहेभय । २ प्राम्भावा-आ०, २०, ५० समभावान्दिव्याकृतित्ययः सत्वाद, स्पादिव्यकृतिप्रत्ययः इम्यत्वात् । ३-पनिक- आ., 40, 401 सन्मानस्थैत्र । ५-ताश्विकस्त्र आ०, बा, 400 -प्रमानशिवआलम, प० । ७ परिज्ञा- अ, ब, 40। "विहानमानदं प्रम"-वृहदा० ३।५।३५ ।

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609