Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 574
________________ ११६५६ ! प्रथमः प्रत्यक्ष प्रस्ताव ५०९. । " सत्तदिष्वप्यपर सत्ता सम्बन्धकल्पनायामनवस्थितिरिति प्रकारेण तेषु तत्प्रतीत्यभावप्रकारेण या सन्ति विद्यन्ते सत्तादयः आदिशस्शद् द्रवत्वा तथा तेन प्रकारेण अर्थाः यादयः " द्रव्यगुणकर्मस्वर्थः " [शे० ८/२/३ ] इति नाम सर्वे निरवशेषाः सन्तीति सम्बन्धः । न हि तत्राप्यर्थान्तरस्य स्वस्व प्रतिपतिः रूपभेदानवलोक नात् । सम्बन्धात् तदवलोकनमिति चेत्; न; सर्वथाप्यनवत्येकनप्रसङ्गात् । सदापान्तरस्यायं. ५ anatara | तथापि तस्यावलोकने नानेकान्तप्रतिक्षेपः अवलोकितानवलोकिसरूपत्वेन तत्यावश्यम्भावात्, तथा च सामान्यविशेधात्मकत्वेनैव किन्त्र स्वास्, यतः प्रतीतिमतिर समर्थान्तरं परिकल्येत ? कथं धानवस्थाननिर्मुक्तिः ? सत्तादिपु सस्वान्तरस्याभावादिति चेन् न जीवति सत्प्रत्यये तदभावस्यासम्भवात् । औपचारिक एव स तत्र माणवके सिंहप्रत्ययवदिति चेत न बाधकाभावे "तत्त्वानुपपतेः । तत्र तदन्तरावलोकनमेव १० aresमिति चेस, यद्येवं प्रतिपय से द्रव्यादिष्वपि तम्माभून्, अनवलोकनम्याविशेवात । अनयलोकितमपि सत्प्रत्ययादम्यत इति चेत् न वहिं सत्यस्वयस्यानवलोक वाचकमिति कथं सम्वादिष्वपि ततस्तदन्तरं नावगम्येव यतोऽनवस्थानं न प्यान ? तस्मात् स्वत एव देव्या↑ दयः सन्ति पृथियादीनि द्रव्याणि रूपादयो गुणाः उत्क्षेपणादीनि कर्माणीति वक्तव्यम्, प्रतीतिव्यापारस्यैवमेवानुभवात् । ; 7 नन्वेव सरवादीनां "पृयगनाथ कथं सम ? परप्रसिद्धयेति चेम्; न; सस्थाः प्रमाण तथा तदभावानुपपत्तेः | अभ्युपगममात्रत्वे तु तद्विषयनिदर्शनादवस्थाप्यमानं व्याद्यर्थसत्त्वमपि दृशमेव भवेदिति चेत् सत्यम् न हि वयं दृष्टाम्सयलात् त तत्त्वमवकल्पयामी निरपवादा" उत्प्रतीतलादेव तदवकल्पनात । सत्त्वादिनिदर्शनोपदर्शनं सुपरस्य वालिङ्गनमवस्थापयितुम्-'यदि द्रव्यादिषु तलमविलङ्घयसि किन सत्यादिव २० लक्ष्यभनव स्थादोषमन्वाकर्षसि ?" इति । भवति चैवमवस्थापनम् 'स्वास" (वाग्य) चिता वादिनो न विचलिष्यन्ति" [ ] इति न्यायात् । कुतो वा सत्त्वादीनां सामान्यरूपत्वं यतस्तत्र सामान्यान्तराभावः ? समानप्रत्ययहेतुत्वादिति चेत्; न; देशकालावस्थासंस्कारादेव तद्रूपतेः । अस्ति हि तस्थापि तस्प्रत्ययहेतुखम्- 'दक्षिणात्योऽयम अयमपि दाक्षिणात्यः' इति देशान् 'प्रावृषिकोऽयम् अयमपि प्रावृषिजः' इति कालात + 'बालोऽयम् अयमपि बाल:' इयवस्थात, 'पण्डितोऽयम् अयमपि पण्डितः' इति संस्काराम तत्प्रत्यय J १५ १ अनवलोकित खरूपविशेषात् । २ शा ग्रीभ्यस्य स्वरूपान्तरस्य २ अनवलोकितपाददे । ४ सपान्तरस्य । ५ - कल्वेनेच आ०, ब०, प० ६ ससादिषु । औपचारिकत्वानुपपत्तेः १८ समान्यादिषु । ९ समान्तर १० सामान्यम् ११ पृथभाये ०१०१०१२" सतायोगाना सन्ति यथा सत्तादयः इतिसाटि०२ १२- भावाप्रति आ०, २० ए० १ १४ पनं सावधानियन्त्रिता ता 'अस्मिन् पाठे समाधानदा यिन्त्रितापादिनः' इत् श्रेयः १५ "स्वारयन्त्रिता वादिनो न विचलिष्यन्तीति" प्रमेयक०पू०६६२ । १६पित्रस्य- आ०, ब०, प० । २५ ! : ן ww

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609