Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
HATHREA
D
-:
TRAINRITERAREE EmaiIPA RECIATERNMWALIमामलTEACHES
यायावनिश्वयविधरणे देरनिवारणात् , तथा च सत्सम्बन्धोऽपि समवाय एवेति न संयोगस्यावकाशः कश्चित् ।
का देयमुत्पत्तिर्यस्याः सम्पन्धाभिनकालत्वम् । प्रागसवः शरीरस्यात्मलाम एवाभाष. विलक्षण इति चेत् । न तस्य व्यादिष्वनन्तर्भावे सामस्य पदार्थस्य प्रसङ्गात् । अन्तर्भावोऽपि
म सामान्यावित्रस्तया; तस्य नित्यत्वेषानुत्तिरूपत्वात् । नापि गुणकर्मत्वेन; शरीरस्य द्रव्य. ५ स्वोपगमात् । द्रव्यस्वेनैवेति चेत् ; कुतस्तस्य सत्त्वम् १ स्वत एवेति चेत् ; न; द्रव्यत्वकल्पना
वैफल्योपनिपातात व्यवसम्बन्धादिति खेल सम्मन्बाधीनस्य स्वावस्यावारिखकस्वास स्फटिकोपरागयत् । संयोगायत्तमेव स्वरूपमतात्त्विकं न समवायाधीनमिति चेत् ;न; नादारभ्याभावस्योभयत्राविशेषात् । यतो वस्तुतः समम मच पदार्थ इति दुस्तये व्यापातः परस्य । चन्न
प्राइसव आरमलाम उत्पादः । तर्हि भवतु सत्तासम्बन्धी कारणसम्बन्धो का स इति चेत् ; कथ१. मेवमुस्पाइसम्बन्धयोरभिन्न कालत्वं तस्य भेदनिष्टत्यात् । सम्बन्धस्यैवोत्पादत्वेष भेदासम्भवात् ।
तन्नाभित्रकालत्वमयुतसिद्धिः। अभिन्नखभावस्वमिति चेत्, सिद्धस्तहि वादात्म्यपरिणाम एष समवायः, तत्रैव सति तस्वभावत्वोपरसेिित न साध्यवैकल्यं निदर्शनस्थ ।
नापि साधनकल्या निधनादाम्यप्रत्ययविषयत्वस्य शास्त्रकारहदयगमस्य साधनस्य सन्तिकवत् तत्रापि भावात् । सो युक्तमेव तत्-'सर्वभेदप्रभेदात्मक सत्, निरक्यथा१५ दाम्यप्रत्ययविषयस्वा , स्वाजाप्रत्यङ्गात्मकशरीरयत्' इसि | सद्पाव्यतिरेके कथं भेदाभेदो
भावानामिति परेन ? न देथारपि प्रतिभासात् । नहि सपत्यक भावाः प्रत्यवभासन्से सरपणेव समषियमपरिणागाधिष्ठानभेदप्रभेदरूपेणापि परिकुटशानवपुषि तेषां निरपवादसया प्रत्यवभासनात्, निरवयप्रतिभासोपाध्यायस्वारुच भावसत्त्वप्रतिष्ठाया: । वाह
तत्र भावाः समाः केचिन्नापरे चरणादिवत् । इति ।
तत्र तस्मिन्नुतरूपसन्द्र्षे सति भाषा जीवादयः समाः परस्परं समानपरिणामरूपा . नाभेदिनः । तथा च दुराम्नानमेवत्
__ "एको देवः सर्वभूतेषु गूढः सवव्यापी सर्वभूतान्तरात्मा"[श्वेता०६।११]इति । जीवानां प्रतिशपरं सदृशारिणामाधिष्ठानतया भेदिनामेव प्रतिभासनानादिनाम् । उपा.
धिभेदादेव तत्र भेदप्रतिभासो न स्वरूपभेदादिति चेत् । न सर्वाभेदयादिनानुपाधिभेद२५ स्यापि वस्तुवृत्तेनाभावात् । सोऽपि परोपाधिभेदोपनीतात् तत्प्रतिभासादेव न मरवद इति घेत;
२; अनवस्थादोषात् । वापरापरापरिमितोपाधिभेदप्रतिभाग घुगपदनुभःपारिजासशीच्छायामण्डलपिण्डीभूताः प्रत्यवलोक्यन्ते येनैवं सत्त्वस्थिति प्रति विसंधयुद्धयः सुखमध्या. सीमहि । वस्तुतश्चीपाधिभेदव्यवस्थापने न प्रतिभासभेदावय॑मिषन्धनम् । अतस्तव एष युग
1 "सामान्य" -ता. दि. २ भेदप्रभेवरूपेणापि । ३ उपाधिभेदोऽपि । -परिशात--प्रा०, २०, .प.। ५ "विश्वस्तधियः, समो विसम्मविश्वासी इत्यमरः । विनधरितम्भशब्दावकमातुसमुत्पनी"-साहि। ६-पन्यनि- मा, २०, ५० ।

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609