________________
११६५६ !
प्रथमः प्रत्यक्ष प्रस्ताव
५०९.
।
"
सत्तदिष्वप्यपर सत्ता सम्बन्धकल्पनायामनवस्थितिरिति प्रकारेण तेषु तत्प्रतीत्यभावप्रकारेण या सन्ति विद्यन्ते सत्तादयः आदिशस्शद् द्रवत्वा तथा तेन प्रकारेण अर्थाः यादयः " द्रव्यगुणकर्मस्वर्थः " [शे० ८/२/३ ] इति नाम सर्वे निरवशेषाः सन्तीति सम्बन्धः । न हि तत्राप्यर्थान्तरस्य स्वस्व प्रतिपतिः रूपभेदानवलोक नात् । सम्बन्धात् तदवलोकनमिति चेत्; न; सर्वथाप्यनवत्येकनप्रसङ्गात् । सदापान्तरस्यायं. ५ anatara | तथापि तस्यावलोकने नानेकान्तप्रतिक्षेपः अवलोकितानवलोकिसरूपत्वेन तत्यावश्यम्भावात्, तथा च सामान्यविशेधात्मकत्वेनैव किन्त्र स्वास्, यतः प्रतीतिमतिर समर्थान्तरं परिकल्येत ? कथं धानवस्थाननिर्मुक्तिः ? सत्तादिपु सस्वान्तरस्याभावादिति चेन् न जीवति सत्प्रत्यये तदभावस्यासम्भवात् । औपचारिक एव स तत्र माणवके सिंहप्रत्ययवदिति चेत न बाधकाभावे "तत्त्वानुपपतेः । तत्र तदन्तरावलोकनमेव १० aresमिति चेस, यद्येवं प्रतिपय से द्रव्यादिष्वपि तम्माभून्, अनवलोकनम्याविशेवात । अनयलोकितमपि सत्प्रत्ययादम्यत इति चेत् न वहिं सत्यस्वयस्यानवलोक वाचकमिति कथं सम्वादिष्वपि ततस्तदन्तरं नावगम्येव यतोऽनवस्थानं न प्यान ? तस्मात् स्वत एव देव्या↑ दयः सन्ति पृथियादीनि द्रव्याणि रूपादयो गुणाः उत्क्षेपणादीनि कर्माणीति वक्तव्यम्, प्रतीतिव्यापारस्यैवमेवानुभवात् ।
;
7
नन्वेव सरवादीनां "पृयगनाथ कथं सम ? परप्रसिद्धयेति चेम्; न; सस्थाः प्रमाण तथा तदभावानुपपत्तेः | अभ्युपगममात्रत्वे तु तद्विषयनिदर्शनादवस्थाप्यमानं व्याद्यर्थसत्त्वमपि दृशमेव भवेदिति चेत् सत्यम् न हि वयं दृष्टाम्सयलात् त तत्त्वमवकल्पयामी निरपवादा" उत्प्रतीतलादेव तदवकल्पनात । सत्त्वादिनिदर्शनोपदर्शनं सुपरस्य वालिङ्गनमवस्थापयितुम्-'यदि द्रव्यादिषु तलमविलङ्घयसि किन सत्यादिव २० लक्ष्यभनव स्थादोषमन्वाकर्षसि ?" इति । भवति चैवमवस्थापनम् 'स्वास" (वाग्य) चिता वादिनो न विचलिष्यन्ति" [ ] इति न्यायात् । कुतो वा सत्त्वादीनां सामान्यरूपत्वं यतस्तत्र सामान्यान्तराभावः ? समानप्रत्ययहेतुत्वादिति चेत्; न; देशकालावस्थासंस्कारादेव तद्रूपतेः । अस्ति हि तस्थापि तस्प्रत्ययहेतुखम्- 'दक्षिणात्योऽयम अयमपि दाक्षिणात्यः' इति देशान् 'प्रावृषिकोऽयम् अयमपि प्रावृषिजः' इति कालात + 'बालोऽयम् अयमपि बाल:' इयवस्थात, 'पण्डितोऽयम् अयमपि पण्डितः' इति संस्काराम तत्प्रत्यय
J
१५
१ अनवलोकित खरूपविशेषात् । २ शा ग्रीभ्यस्य स्वरूपान्तरस्य २ अनवलोकितपाददे । ४ सपान्तरस्य । ५ - कल्वेनेच आ०, ब०, प० ६ ससादिषु । औपचारिकत्वानुपपत्तेः १८ समान्यादिषु । ९ समान्तर १० सामान्यम् ११ पृथभाये ०१०१०१२" सतायोगाना सन्ति यथा सत्तादयः इतिसाटि०२ १२- भावाप्रति आ०, २० ए० १ १४ पनं सावधानियन्त्रिता ता 'अस्मिन् पाठे समाधानदा यिन्त्रितापादिनः' इत् श्रेयः १५ "स्वारयन्त्रिता वादिनो न विचलिष्यन्तीति" प्रमेयक०पू०६६२ । १६पित्रस्य- आ०, ब०, प० ।
२५
!
:
ן
ww