SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ५०८ ग्यायविनिश्चयविचरणे सत्कृतो यद्यन्यत्र तेदायो नितरामात्मनि इति न्यायात् । यदि पुनः सत्यपि समवाये न सामान्यादौ सैद्धाको स्यादापि न भवेदविशेषाम् । विशेषकरूपनायां तु नैकः समवायः स्यान् । तैदविशेषेऽपि द्रव्यादीनां विशेषो यतस्तत्रैव सत्त्वं न सामान्यादाविति चेत् । तर्हि द्रव्यत्वादि सामान्यविशेषाणामन्स्यविशेषाणाञ्च सत्त एव तत्र भावोषपत्ते: कैमर्थक्यात् समवायफल्म ५ नम् ? यदि पुन: समवायात् द्रव्यादिवत् द्रव्यत्वादावपि सस्व. पृथ्वीत्वाद्यवान्सरसामान्यमपि किन भवतीति पेत् ? अयमपि भवत एव पर्यनुयोगो या समयायकृत द्रव्यादौ सस्थमन्वाह, भारमा विपर्ययात् । तसो युक्तं द्रव्यादिवद् द्रव्यत्यादी सामान्ये विशेषसमवाययोश्य सस्वोपपतेः सचराचरं त्रैलोक्य सत्तो व्यक्तं भवेदिति । यापुनरिद सूत्रम्-"सदिति यतो द्रव्यगुणकर्मसु स भाव [वैशे०१।२।२] ५. इति, त भाई "परस्परसंवशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टं सदिति यतोऽभिधानं प्रत्ययश्च भवति स भाव इति । उपलक्षणार्थश्चैतत् सूत्रम् , तथा व्यमिति पतः पृथिव्यादिषु तद्रव्यत्वं गुण इति यतो रूपादिषु तद्गुणत्वं कर्मेसियत उत्क्षेपणादिषु तत्कर्मत्वम्" [ ] इति । तत्र यदि सरवादयो न सन्ति कथं सेभ्यः क्वचिद् व्योमकुसुमेभ्य इव सदाधमिधानस्य प्रत्ययस्य च प्रवृत्तिः ! सन्त्येवोपचारतस्त इति चेत् ;न; तत्कुसुमेष्वपि १५ सदनिवारणात । किं वा सद्भिस्तेषो साथस्य यतस्तत्र सरवमुपचर्येस ? सविशेषणस्वमेव, तथा च भाष्यम्-"यथा च सन्ति द्रव्यगुणकर्माणि सतामपि द्रव्यमकर्मणां विशेषणं तथा सामान्यविशेषसमवाया इति सन्त इव सन्त इत्युच्यन्ते ।" [ ] इति पेत् । न; परस्पराश्रयापत्तेः-सति ध्यादीनां सो तद्विशेषणवेन सरवादेः सषम , सत्ता च तेन सम्बया द्रव्यादीनां सस्वम् पृथिव्यादीनाकर द्रव्यादित्वमिति । सझोपकारतस्तेषां सत्वम् । नापि सप्तासम्बन्धात् ; सत्तासम्बन्धे हि सामान्यादीनामपरजातित्वप्रसङ्ग इति स्वयमेव तत्रिराकरणात् । भवन्तु तर्हि स्वत एव ते सन्त इति चेत् । कथं तही भाष्यम्-"सामान्यविशेषसमवायानां तु सदित्यभिधानप्रत्ययायौपचारिको"[ ] इति १ वस्तुभूतस्वरूपसत्तानिबन्धनयोस्तयोरोपचारिकत्वानुपपसेः 1. स्वसश्च तेषां सावे तद्वद् द्रव्यादीनामपि स्थादविशेषान् । एचदेवाह सत्तायोगाद्विना सन्ति यथा सत्तादयस्तथा ॥१५५॥ सर्वेऽर्थी येशकालाश्च सामान्य सकलं मतम् । इति । सतया महासामान्येन योगः सम्बन्ध: सरमाद् विना तमन्तरेण यथा येन समवसल्लम् । २ सस्वभावः।३ समवायाविशेषेपि । समान्यचदि-आ०, २०, ५०।५ कर्मस इति अ०,००१ "परस्परमिशिष्टेषु द्रव्यगुणकर्मसविशिष्टा सत्सदिति प्रत्ययानुतिः सा पार्थान्तराषितुमर्हतीसि , रत्तदान्तरं सा ससेति सिद्धा । "--प्रश० भा० पू० १६५ . "अभिमान प्रवन्ध भवताईस सम्बन्धनीयम्। एवं मुपत्तकर्मत्वयोरपि ।"-ता. ठिक । ८-न प्रात्याव-आर, ०,१०। ९ सामान्यादीनाम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy