SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ १।१५५ ] प्रथमः प्रत्यक्ष प्रस्तावः 1405 i नित्यत्वमेव न गृह्यते । न सत्यमपि तस्य तस्मादर्थान्तरत्वादिति चेत् कथमेवं तत्र तद्रूपव्यपदेश:- 'नित्यं सर्वगतञ्च सत्वम्' इति ? सम्बन्धादिति वेत; तेनापि साष्यस्यानवकल्पनास अवकल्पने तु स एव प्रसङ्गः तदनवलोकने तदूपं न शक्यपरिज्ञानमिति । न वाप्यस्य 'वेनाव कल्पनम् वक्ष्यज्ञानस्यैवावकल्पनादिति चेत न अतद्रूपे राज्ञानस्य मिध्यात्वात् वस्तुतस्तदनित्यमसर्वगतव प्राप्तम् । तथा च कथमेतत् 'पको भावः ' इठि प्रतिदेशकालमें भिद्यमाने तस्मिकत्वानुपपतेः ? ततो वास्तवमेव तस्य नित्यगतस्यमिति कथं सर्वदेशकालविशेषापरिज्ञाने तस्य परिज्ञानं यक्षः कचित् कदाचिदपि सत्प्रत्यर्थ कुर्वीत ↑ 1 1 एतेनावयविज्ञानमपि प्रत्युक्तम् अवयविनोऽपि स्वारम्भकसकलावयत्र परिक्षानाभावे तद्वयापिरूपस्य दुष्परिज्ञानत्वात् । तदपारज्ञाने तव्यापित्वमेव तस्य न ज्ञायते न स्वरूपमिति १० चेत्; न; वस्य तस्मादनर्थान्तरत्वात् । अर्थान्तरत्वे कथं तत्र तव्यपदेश:- स्वारम्भकावयवSatta ? सम्वादिति चेत् न तेनापि सादूत्यस्यानव कल्पनात् कल्पनेतु पूर्वषदोषात् । तदुपज्ञानस्य तेनावकल्पने स्तुतस्तदन्याप्येवावयत्रीति कथमूधःपार्श्वभागादिष्येक पत्र स्तम्भो भवेत् ? यतः सोगतं तदभाववादिनमतिशयीत वैशेषिकः । न स्वारम्भक निरवशेषावयवापरिज्ञाने सत्परिज्ञानमुपपन्नम् १ तथा च यदुक्तमात्रेयेण- १५ "पलब्धिकारणोपपन्नं वस्तु तद्विशेषणत्वेनोपलभ्यते भावो न सर्वाधारविशेषणत्वेन ! विद्रव्यमपि व्याख्यातम् येषामवयवानामुपलब्धिकारणमस्ति तैः सहोपलredsarai येषां नास्ति न तैः सह" [ ] इति वदतीव परीक्षापथपरिभ्रष्टतामेव तस्याचष्टे निरवशेषाधारावयवव्यापित्वभावयोर्भारावयविनोः कतिपयाधारावयव. गोचरतया परिज्ञानस्यासम्भवात् । सम्भवतोऽपि अतस्मिंस्तद्रूपतया मिध्यात्वापत्तेः ! ः २० कतिपयाभिरपि व्यक्तिभिरभिव्यन्यमानं सत्त्वं सर्वस्वाधारगतेनैव रूपेणाभिव्यज्यत इति सूक्तम् - 'संदा व्यक्तं त्रैलोक्यम्' इति । t ; i I Prasad द्रव्यगुणकर्मणामेव ततोऽभिव्यक्तिः तत्रैव तस्य भावात् -"सदिति यतो द्रव्यगुणकर्मसु स' भावः" [ वैशे० १२७ ] इत्यभिधानात् न सामान्यसमवायविशेषाणां विपर्ययात् न च द्रव्यादिप्रयमेव त्रैलोक्यम् साय पार्श्वसनिवेशरूपत्वादिति चेत् २५ आह- 'सचराचरम्' इति । चरत्यभिव्यङ्गत्वेन परस्य बुद्धिं गच्छतीति चरं द्रव्यात्रियम् अचरं तद्विपरीतं सामान्यादित्रयम् ताभ्यां सह वर्तत इति सचराचरं त्रैलोक्यमिति । 1 नैनकम्- 'सामान्यादौ सत्त्वाभावान्न सवस्तदभिव्यक्ति:' इति, वेशः द्रव्यादौ कुतसद्भावः १ समवायादिति चेत् न तस्य सामान्यादावपि भाषात्, अन्यथा 'द्रव्यादिममत सामान्यम्, नित्यद्रव्यसमवेता विशेषा:' इति व प्रत्ययाभावापतेः समवाये तु निनरामुपपत्रैः १० । " १ सम्बन्धैन । २ अययध्यचभाववादिनम् । तदाय्य आ०, ब०, प० १ ४ ८० स सप्ता" - बैशे० । ५ न सूतं श्र०, ब०, प० । ६ - व्यतिरिति चेत् आ०, ब०, प० । ७ समवायः । 1 ------ ------- .......
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy